कृत् प्रत्ययाः - शतृँ (नपुं)


 
आकारान्त
दरिद्रत् / दरिद्रद् (दरिद्रा [अदादिः])  वात् / वाद् (वा [अदादिः])  जिगत् / जिगद् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददत् / ददद् (दा [जुहोत्यादिः])  दधत् / दधद् (धा [जुहोत्यादिः])  जहत् / जहद् (हा [जुहोत्यादिः]) 
 
इकारान्त
यत् / यद् (इ-अदादिः-इण्-गतौ [अदादिः])  अधियत् / अधियद् (इ-अदादिः-इक्-स्मरणे-अयमप्यधिपूर्वः [अदादिः])  चिक्यत् / चिक्यद् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः]) 
 
ईकारान्त
वियत् / वियद् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  बिभ्यत् / बिभ्यद् (भी [जुहोत्यादिः])  जिह्रियत् / जिह्रियद् (ह्री [जुहोत्यादिः])  क्रीणत् / क्रीणद् (क्री [क्र्यादिः]) 
 
उकारान्त
ऊर्णुवत् / ऊर्णुवद् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवत् / युवद् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवत् / रुवद् (रु-अदादिः-रु-शब्दे [अदादिः])  जुह्वत् / जुह्वद् (हु [जुहोत्यादिः])  सुन्वत् / सुन्वद् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवत् / गुवद् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः]) 
 
ऊकारान्त
ब्रुवत् / ब्रुवद् (ब्रू [अदादिः]) 
 
ऋकारान्त
जाग्रत् / जाग्रद् (जागृ [अदादिः])  इय्रत् / इय्रद् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रत् / बिभ्रद् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  कुर्वत् / कुर्वद् (कृ [तनादिः]) 
 
ॠकारान्त
पिपुरत् / पिपुरद् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः]) 
 
चकारान्त
पचत् / पचद् (पच् [भ्वादिः])  रिञ्चत् / रिञ्चद् (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः])  विञ्चत् / विञ्चद् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
जकारान्त
मार्जत् / मार्जद् / मृजत् / मृजद् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  नेनिजत् / नेनिजद् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  भञ्जत् / भञ्जद् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जत् / युञ्जद् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः]) 
 
तकारान्त
संस्तत् / संस्तद् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तत् / कृन्तद् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः]) 
 
दकारान्त
अदत् / अदद् (अद् [अदादिः])  रुदत् / रुदद् (रुद् [अदादिः])  विदत् / विदद् (विद् [अदादिः])  तुदत् / तुदद् (तुद् [तुदादिः])  भिन्दत् / भिन्दद् (भिद् [रुधादिः]) 
 
धकारान्त
रुन्धत् / रुन्धद् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः]) 
 
नकारान्त
घ्नत् / घ्नद् (हन् [अदादिः])  जज्ञत् / जज्ञद् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनत् / दधनद् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  तन्वत् / तन्वद् (तन् [तनादिः]) 
 
रेफान्त
तुतुरत् / तुतुरद् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयत् / चोरयद् (चुर् [चुरादिः]) 
 
वकारान्त
दीव्यत् / दीव्यद् (दिव् [दिवादिः])  खौनत् / खौनद् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
उशत् / उशद् (वश्-अदादिः-वशँ-कान्तौ [अदादिः]) 
 
षकारान्त
जक्षत् / जक्षद् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषत् / द्विषद् (द्विष् [अदादिः])  वेविषत् / वेविषद् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  पिंषत् / पिंषद् (पिष् [रुधादिः]) 
 
सकारान्त
सत् / सद् (अस् [अदादिः])  चकासत् / चकासद् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  शासत् / शासद् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससत् / ससद् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  बप्सत् / बप्सद् (भस्-जुहोत्यादिः-भसँ-भर्त्सनदीप्त्योः [जुहोत्यादिः]) 
 
हकारान्त
दुहत् / दुहद् (दुह् [अदादिः])  लिहत् / लिहद् (लिह् [अदादिः])  तृंहत् / तृंहद् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])