कृत् प्रत्ययाः - तुमुँन्


 
आकारान्त
दातुम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रितुम् (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेतुम् (जि [भ्वादिः-अनिट्])  मातुम् (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्वयितुम् (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्])  श्रयितुम् (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतुम् (क्री [क्र्यादिः-अनिट्])  दीधितुम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दातुम् (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मातुम् (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लातुम् / लेतुम् (ली [दिवादिः-अनिट्])  वेवितुम् (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयितुम् (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुवितुम् / ऊर्णवितुम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुतुम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  नवितुम् (नु [अदादिः-सेट्])  होतुम् (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धवितुम् / धोतुम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः-अनिट्])  नुवितुम् (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  पवितुम् (पू [क्र्यादिः-सेट्])  वक्तुम् (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तुम् (कृ [तनादिः-अनिट्])  वरीतुम् / वरितुम् (वृ [स्वादिः-सेट्])  वारयितुम् / वरीतुम् / वरितुम् (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरितुम् / स्वर्तुम् (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीतुम् / तरितुम् (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
ह्वातुम् (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
ध्यातुम् (ध्यै [भ्वादिः-अनिट्]) 
 
ओकारान्त
सातुम् (सो-दिवादिः-षो-अन्तकर्मणि [दिवादिः-अनिट्]) 
 
इदुपधा
एषितुम् / एष्टुम् (इष् [तुदादिः-सेट्])  क्लेदितुम् / क्लेत्तुम् (क्लिद् [दिवादिः-वेट्])  क्लेशितुम् / क्लेष्टुम् (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  खेत्तुम् (खिद्-दिवादिः-खिदँ-दैन्ये [दिवादिः-अनिट्])  डिपितुम् (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  द्वेष्टुम् (द्विष् [अदादिः-अनिट्])  रेषितुम् / रेष्टुम् (रिष्-दिवादिः-रिषँ-हिंसायाम् [दिवादिः-सेट्])  लेढुम् (लिह् [अदादिः-अनिट्])  लेप्तुम् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  लेखितुम् (लिख् [तुदादिः-सेट्])  वेक्तुम् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजितुम् (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेक्तुम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः-अनिट्])  सेधितुम् / सेद्धुम् (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्])  सेद्धुम् (सिध् [दिवादिः-अनिट्]) 
 
उदुपधा
क्रोष्टुम् (क्रुश् [भ्वादिः-अनिट्])  कुटितुम् (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  गोपायितुम् / गोपितुम् / गोप्तुम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहितुम् / गोढुम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयितुम् (चुर् [चुरादिः-सेट्])  तोत्तुम् (तुद् [तुदादिः-अनिट्])  दोग्धुम् (दुह् [अदादिः-अनिट्])  द्रोहितुम् / द्रोग्धुम् / द्रोढुम् (द्रुह् [दिवादिः-वेट्])  मोदितुम् (मुद् [भ्वादिः-सेट्])  योद्धुम् (युध् [दिवादिः-अनिट्])  योक्तुम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः-अनिट्])  रोषितुम् / रोष्टुम् (रुष्-भ्वादिः-रुषँ-हिंसार्थः [भ्वादिः-सेट्])  रोषयितुम् (रुष्-चुरादिः-रुषँ-रोषे [चुरादिः-सेट्])  लोभितुम् / लोब्धुम् (लुभ् [दिवादिः-सेट्])  लोप्तुम् (लुप्-तुदादिः-लुपॢँ-छेदने [तुदादिः-अनिट्]) 
 
ऋदुपधा
कल्पितुम् / कल्प्तुम् (कृप् [भ्वादिः-वेट्])  क्रष्टुम् / कर्ष्टुम् (कृष् [भ्वादिः-अनिट्])  क्रष्टुम् / कर्ष्टुम् (कृष्-तुदादिः-कृषँ-विलेखने [तुदादिः-अनिट्])  कृडितुम् (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  तर्पितुम् / त्रप्तुम् / तर्प्तुम् (तृप् [दिवादिः-वेट्])  तर्हितुम् / तर्ढुम् (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रष्टुम् (दृश् [भ्वादिः-अनिट्])  दर्पितुम् / द्रप्तुम् / दर्प्तुम् (दृप् [दिवादिः-वेट्])  मार्जितुम् / मार्ष्टुम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टुम् / मर्ष्टुम् (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  वर्षितुम् (वृष् [भ्वादिः-सेट्])  स्रप्तुम् / सर्प्तुम् (सृप् [भ्वादिः-अनिट्])  स्रष्टुम् (सृज् [तुदादिः-अनिट्])  स्प्रष्टुम् / स्पर्ष्टुम् (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्तुम् (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चितुम् / तङ्क्तुम् (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  वक्तुम् (वच् [अदादिः-अनिट्])  व्रश्चितुम् / व्रष्टुम् (व्रश्च् [तुदादिः-वेट्])  विचितुम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टुम् (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेतुम् / अजितुम् (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जितुम् / अङ्क्तुम् (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भक्तुम् (भज् [भ्वादिः-अनिट्])  भर्ष्टुम् / भ्रष्टुम् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  भङ्क्तुम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः-अनिट्])  मङ्क्तुम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टुम् (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठितुम् (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
अत्तुम् (अद् [अदादिः-अनिट्])  स्कन्तुम् / स्कन्त्तुम् (स्कन्द्-भ्वादिः-स्कन्दिँर्-गतिशोषणयोः [भ्वादिः-अनिट्])  स्यन्दितुम् / स्यन्तुम् / स्यन्त्तुम् (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
धकारान्त
बन्धुम् / बन्द्धुम् (बन्ध् [क्र्यादिः-अनिट्])  रधितुम् / रद्धुम् (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्]) 
 
नकारान्त
हन्तुम् (हन् [अदादिः-अनिट्]) 
 
पकारान्त
आप्तुम् (आप् [स्वादिः-अनिट्])  आपयितुम् / आपितुम् (आप्-चुरादिः-आपॢँ-लम्भने [चुरादिः-सेट्])  त्रपितुम् / त्रप्तुम् (त्रप् [भ्वादिः-सेट्])  स्वप्तुम् (स्वप् [अदादिः-अनिट्]) 
 
भकारान्त
लब्धुम् (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमितुम् / क्षन्तुम् (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्])  गन्तुम् (गम् [भ्वादिः-अनिट्]) 
 
लकारान्त
मीलितुम् (मील् [भ्वादिः-सेट्]) 
 
शकारान्त
दंष्टुम् (दंश् [भ्वादिः-अनिट्])  नशितुम् / नंष्टुम् (नश् [दिवादिः-वेट्]) 
 
षकारान्त
अक्षितुम् / अष्टुम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः-वेट्])  ख्यातुम् / क्शातुम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्])  मूषितुम् (मूष्-भ्वादिः-मूषँ-स्तेये [भ्वादिः-सेट्]) 
 
सकारान्त
भवितुम् (अस् [अदादिः-सेट्])  घस्तुम् (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीतुम् (ग्रह् [क्र्यादिः-सेट्])  नद्धुम् (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वोढुम् (वह् [भ्वादिः-अनिट्])  सहितुम् / सोढुम् (सह् [भ्वादिः-सेट्])  साहयितुम् / सहितुम् / सोढुम् (सह्-चुरादिः-षहँ-मर्षणे [चुरादिः-सेट्])