कृत् प्रत्ययाः - तव्य (पुं)
आकारान्त
दातव्यः (दा-भ्वादिः-दा॒ण्-दाने [भ्वादिः-अनिट्])
दरिद्रितव्यः (दरिद्रा [अदादिः-सेट्])
इकारान्त
जेतव्यः (जि [भ्वादिः-अनिट्])
मातव्यः (मि-स्वादिः-डुमि॒ञ्-प्रक्षेपने [स्वादिः-अनिट्])
श्वयितव्यः (श्वि-भ्वादिः-टुओँश्वि॑-गतिवृद्ध्योः [भ्वादिः-सेट्])
श्रयितव्यः (श्रि [भ्वादिः-सेट्])
ईकारान्त
क्रेतव्यः (क्री [क्र्यादिः-अनिट्])
दीधितव्यः (दीधी-अदादिः-दी॑धी॑ङ्-दीप्तिदेवनयोः [अदादिः-सेट्])
दातव्यः (दी-दिवादिः-दी॑ङ्-क्षये [दिवादिः-अनिट्])
मातव्यः (मी-क्र्यादिः-मी॒ञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])
लातव्यः / लेतव्यः (ली [दिवादिः-अनिट्])
वेवितव्यः (वेवी-अदादिः-वे॑वी॑ङ्-वेतिना-तुल्ये [अदादिः-सेट्])
शयितव्यः (शी [अदादिः-सेट्])
उकारान्त
ऊर्णुवितव्यः / ऊर्णवितव्यः (ऊर्णु-अदादिः-ऊ॑र्णु॑ञ्-आच्छादने [अदादिः-सेट्])
गुतव्यः (गु-तुदादिः-गु॒-पुरीषोत्सर्गे [तुदादिः-अनिट्])
नवितव्यः (नु [अदादिः-सेट्])
होतव्यः (हु [जुहोत्यादिः-अनिट्])
ऊकारान्त
धवितव्यः / धोतव्यः (धू-स्वादिः-धू॑ञ्-कम्पने-इत्येके [स्वादिः-अनिट्])
नुवितव्यः (नू-तुदादिः-णू॑-स्तुतौ [तुदादिः-सेट्])
पवितव्यः (पू [क्र्यादिः-सेट्])
वक्तव्यः (ब्रू [अदादिः-सेट्])
ऋकारान्त
कर्तव्यः (कृ [तनादिः-अनिट्])
वरीतव्यः / वरितव्यः (वृ [स्वादिः-सेट्])
वारयितव्यः / वरीतव्यः / वरितव्यः (वृ-चुरादिः-वृ॑ञ्-आवरणे [चुरादिः-सेट्])
स्वरितव्यः / स्वर्तव्यः (स्वृ-भ्वादिः-स्वृ॒-शब्दोपतापयोः [भ्वादिः-अनिट्])
ॠकारान्त
तरीतव्यः / तरितव्यः (तॄ [भ्वादिः-सेट्])
एकारान्त
ह्वातव्यः (ह्वे [भ्वादिः-अनिट्])
ऐकारान्त
ध्यातव्यः (ध्यै [भ्वादिः-अनिट्])
ओकारान्त
सातव्यः (सो-दिवादिः-षो॒-अन्तकर्मणि [दिवादिः-अनिट्])
इदुपधा
एषितव्यः / एष्टव्यः (इष् [तुदादिः-सेट्])
क्लेदितव्यः / क्लेत्तव्यः (क्लिद् [दिवादिः-वेट्])
क्लेशितव्यः / क्लेष्टव्यः (क्लिश्-क्र्यादिः-क्लि॑शूँ॑-विबाधने [क्र्यादिः-वेट्])
खेत्तव्यः (खिद्-दिवादिः-खि॒दँ॒-दैन्ये [दिवादिः-अनिट्])
डिपितव्यः (डिप्-तुदादिः-डि॑पँ॑-क्षेपे [तुदादिः-सेट्])
द्वेष्टव्यः (द्विष् [अदादिः-अनिट्])
रेषितव्यः / रेष्टव्यः (रिष्-दिवादिः-रि॑षँ॑-हिंसायाम् [दिवादिः-सेट्])
लेढव्यः (लिह् [अदादिः-अनिट्])
लेप्तव्यः (लिप्-तुदादिः-लि॒पँ॒॑-उपदेहे [तुदादिः-अनिट्])
लेखितव्यः (लिख् [तुदादिः-सेट्])
वेक्तव्यः (विज्-जुहोत्यादिः-वि॒जिँ॒॑र्-पृथग्भावे [जुहोत्यादिः-अनिट्])
विजितव्यः (विज्-तुदादिः-ओँ॑वि॑जीँ॒-भयचलनयोः [तुदादिः-सेट्])
वेक्तव्यः (विच्-रुधादिः-वि॒चिँ॒॑र्-पृथग्भावे [रुधादिः-अनिट्])
सेधितव्यः / सेद्धव्यः (सिध्-भ्वादिः-षि॑धूँ॑-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्])
सेद्धव्यः (सिध् [दिवादिः-अनिट्])
उदुपधा
क्रोष्टव्यः (क्रुश् [भ्वादिः-अनिट्])
कुटितव्यः (कुट्-तुदादिः-कु॑टँ॑-कौटिल्ये [तुदादिः-सेट्])
गोपायितव्यः / गोपितव्यः / गोप्तव्यः (गुप्-भ्वादिः-गु॑पूँ॑-रक्षणे [भ्वादिः-वेट्])
गूहितव्यः / गोढव्यः (गुह्-भ्वादिः-गु॑हूँ॒॑-संवरणे [भ्वादिः-अनिट्])
चोरयितव्यः (चुर् [चुरादिः-सेट्])
तोत्तव्यः (तुद् [तुदादिः-अनिट्])
दोग्धव्यः (दुह् [अदादिः-अनिट्])
द्रोहितव्यः / द्रोग्धव्यः / द्रोढव्यः (द्रुह् [दिवादिः-वेट्])
मोदितव्यः (मुद् [भ्वादिः-सेट्])
योद्धव्यः (युध् [दिवादिः-अनिट्])
योक्तव्यः (युज्-रुधादिः-यु॒जिँ॒॑र्-योगे [रुधादिः-अनिट्])
रोषितव्यः / रोष्टव्यः (रुष्-भ्वादिः-रु॑षँ॑-हिंसार्थः [भ्वादिः-सेट्])
रोषयितव्यः (रुष्-चुरादिः-रु॑षँ॑-रोषे [चुरादिः-सेट्])
लोभितव्यः / लोब्धव्यः (लुभ् [दिवादिः-सेट्])
लोप्तव्यः (लुप्-तुदादिः-लु॒पॢँ॒॑॑-छेदने [तुदादिः-अनिट्])
ऋदुपधा
कल्पितव्यः / कल्प्तव्यः (कृप् [भ्वादिः-वेट्])
क्रष्टव्यः / कर्ष्टव्यः (कृष् [भ्वादिः-अनिट्])
क्रष्टव्यः / कर्ष्टव्यः (कृष्-तुदादिः-कृ॒षँ॒॑-विलेखने [तुदादिः-अनिट्])
कृडितव्यः (कृड्-तुदादिः-कृ॑डँ॑-घनत्वे [तुदादिः-सेट्])
तर्पितव्यः / त्रप्तव्यः / तर्प्तव्यः (तृप् [दिवादिः-वेट्])
तर्हितव्यः / तर्ढव्यः (तृह्-तुदादिः-तृ॑हूँ॑-हिंसार्थः [तुदादिः-सेट्])
द्रष्टव्यः (दृश् [भ्वादिः-अनिट्])
दर्पितव्यः / द्रप्तव्यः / दर्प्तव्यः (दृप् [दिवादिः-वेट्])
मार्जितव्यः / मार्ष्टव्यः (मृज्-अदादिः-मृ॑जूँ॑-मृजूँश्-शुद्धौ [अदादिः-वेट्])
म्रष्टव्यः / मर्ष्टव्यः (मृश्-तुदादिः-मृ॒शँ॑-आमर्शणे [तुदादिः-अनिट्])
वर्षितव्यः (वृष् [भ्वादिः-सेट्])
स्रप्तव्यः / सर्प्तव्यः (सृप् [भ्वादिः-अनिट्])
स्रष्टव्यः (सृज् [तुदादिः-अनिट्])
स्प्रष्टव्यः / स्पर्ष्टव्यः (स्पृश् [तुदादिः-अनिट्])
ककारान्त
शक्तव्यः (शक् [स्वादिः-अनिट्])
चकारान्त
तञ्चितव्यः / तङ्क्तव्यः (तञ्च्-रुधादिः-त॑ञ्चूँ॑-सङ्कोचने [रुधादिः-वेट्])
वक्तव्यः (वच् [अदादिः-अनिट्])
व्रश्चितव्यः / व्रष्टव्यः (व्रश्च् [तुदादिः-वेट्])
विचितव्यः (व्यच्-तुदादिः-व्य॑चँ॑-व्याजीकरणे [तुदादिः-सेट्])
छकारान्त
प्रष्टव्यः (प्रछ् [तुदादिः-अनिट्])
जकारान्त
वेतव्यः / अजितव्यः (अज्-भ्वादिः-अ॑जँ॑-गतिक्षपनयोः [भ्वादिः-सेट्])
अञ्जितव्यः / अङ्क्तव्यः (अञ्ज्-रुधादिः-अ॑ञ्जूँ॑-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])
भक्तव्यः (भज् [भ्वादिः-अनिट्])
भर्ष्टव्यः / भ्रष्टव्यः (भ्रस्ज्-तुदादिः-भ्र॒स्जँ॒॑-पाके [तुदादिः-अनिट्])
भङ्क्तव्यः (भञ्ज्-रुधादिः-भ॒ञ्जोँ॑-आमर्दने [रुधादिः-अनिट्])
मङ्क्तव्यः (मस्ज्-तुदादिः-टुम॒स्जोँ॑-शुद्धौ [तुदादिः-अनिट्])
यष्टव्यः (यज् [भ्वादिः-अनिट्])
ठकारान्त
पठितव्यः (पठ् [भ्वादिः-सेट्])
दकारान्त
अत्तव्यः (अद् [अदादिः-अनिट्])
स्कन्तव्यः / स्कन्त्तव्यः (स्कन्द्-भ्वादिः-स्क॒न्दिँ॑र्-गतिशोषणयोः [भ्वादिः-अनिट्])
स्यन्दितव्यः / स्यन्तव्यः / स्यन्त्तव्यः (स्यन्द्-भ्वादिः-स्य॑न्दूँ॒-प्रस्रवणे [भ्वादिः-सेट्])
धकारान्त
बन्धव्यः / बन्द्धव्यः (बन्ध् [क्र्यादिः-अनिट्])
रधितव्यः / रद्धव्यः (रध्-दिवादिः-र॒धँ॑-हिंसासंराद्ध्योः [दिवादिः-वेट्])
नकारान्त
हन्तव्यः (हन् [अदादिः-अनिट्])
पकारान्त
आप्तव्यः (आप् [स्वादिः-अनिट्])
आपयितव्यः / आपितव्यः (आप्-चुरादिः-आ॑पॢँ॑-व्याप्तौ [चुरादिः-सेट्])
त्रपितव्यः / त्रप्तव्यः (त्रप् [भ्वादिः-सेट्])
स्वप्तव्यः (स्वप् [अदादिः-अनिट्])
भकारान्त
लब्धव्यः (लभ् [भ्वादिः-अनिट्])
मकारान्त
क्षमितव्यः / क्षन्तव्यः (क्षम्-भ्वादिः-क्ष॑मूँ॒ष्-सहने [भ्वादिः-सेट्])
गन्तव्यः (गम् [भ्वादिः-अनिट्])
लकारान्त
मीलितव्यः (मील् [भ्वादिः-सेट्])
शकारान्त
दंष्टव्यः (दंश् [भ्वादिः-अनिट्])
नशितव्यः / नंष्टव्यः (नश् [दिवादिः-वेट्])
षकारान्त
अक्षितव्यः / अष्टव्यः (अक्ष्-भ्वादिः-अ॑क्षूँ॑-व्याप्तौ [भ्वादिः-वेट्])
ख्यातव्यः / क्शातव्यः (चक्ष्-अदादिः-च॒क्षिँ॒ङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्])
मूषितव्यः (मूष्-भ्वादिः-मू॑षँ॑-स्तेये [भ्वादिः-सेट्])
सकारान्त
भवितव्यः (अस् [अदादिः-सेट्])
घस्तव्यः (घस्-भ्वादिः-घ॑सॢँ॑-अदने [भ्वादिः-अनिट्])
हकारान्त
ग्रहीतव्यः (ग्रह् [क्र्यादिः-सेट्])
नद्धव्यः (नह्-दिवादिः-ण॒हँ॒॑-बन्धने [दिवादिः-अनिट्])
वोढव्यः (वह् [भ्वादिः-अनिट्])
सहितव्यः / सोढव्यः (सह् [भ्वादिः-सेट्])
साहयितव्यः / सहितव्यः / सोढव्यः (सह्-चुरादिः-ष॑हँ॑-मर्षणे [चुरादिः-सेट्])