कृत् प्रत्ययाः - क्त्वा


 
आकारान्त
गीत्वा (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः-अनिट्])  गीत्वा (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः-अनिट्])  जीत्वा (ज्या-क्र्यादिः-ज्या-वयोहानौ [क्र्यादिः-अनिट्])  दत्त्वा (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रित्वा (दरिद्रा [अदादिः-सेट्])  दात्वा (दा-अदादिः-दाप्-लवने [अदादिः-अनिट्])  दत्त्वा (दा [जुहोत्यादिः-अनिट्])  ध्मात्वा (ध्मा [भ्वादिः-अनिट्])  पीत्वा (पा [भ्वादिः-अनिट्])  पात्वा (पा-अदादिः-पा-रक्षणे [अदादिः-अनिट्])  मित्वा (मा [अदादिः-अनिट्])  मित्वा (मा-जुहोत्यादिः-माङ्-माने-शब्दे-च [जुहोत्यादिः-अनिट्])  मित्वा (मा-दिवादिः-माङ्-माने [दिवादिः-अनिट्])  स्थित्वा (स्था [भ्वादिः-अनिट्])  हित्वा (हा [जुहोत्यादिः-अनिट्])  हात्वा (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः-अनिट्]) 
 
इकारान्त
कामयित्वा / कमित्वा / कान्त्वा (कामि [भ्वादिः-सेट्])  क्षयित्वा (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः-सेट्])  जित्वा (जि [भ्वादिः-अनिट्])  मित्वा (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्वयित्वा (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्])  श्रित्वा (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रीत्वा (क्री [क्र्यादिः-अनिट्])  दीधित्वा (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  मीत्वा (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लीत्वा (ली [दिवादिः-अनिट्])  वेवित्वा (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयित्वा (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुत्वा (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुत्वा (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  नुत्वा (नु [अदादिः-सेट्])  हुत्वा (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धूत्वा (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः-अनिट्])  धूत्वा (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  नूत्वा (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  पवित्वा / पूत्वा (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  पूत्वा (पू [क्र्यादिः-सेट्])  उक्त्वा (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कृत्वा (कृ [तनादिः-अनिट्])  जागरित्वा (जागृ [अदादिः-सेट्])  वृत्वा (वृ [स्वादिः-सेट्])  वारयित्वा / वृत्वा (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्]) 
 
ॠकारान्त
जरीत्वा / जरित्वा (जॄ [दिवादिः-सेट्])  तीर्त्वा (तॄ [भ्वादिः-सेट्])  भूर्त्वा (भॄ-क्र्यादिः-भॄ-भर्त्सने-भरनेऽप्येके [क्र्यादिः-सेट्])  वूर्त्वा (वॄ-क्र्यादिः-वॄञ्-वरणे [क्र्यादिः-सेट्]) 
 
एकारान्त
दत्त्वा (दे-भ्वादिः-देङ्-रक्षणे [भ्वादिः-अनिट्])  धीत्वा (धे [भ्वादिः-अनिट्])  मित्वा (मे-भ्वादिः-मेङ्-प्रणिदाने [भ्वादिः-अनिट्])  उत्वा (वे [भ्वादिः-अनिट्])  वीत्वा (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  हूत्वा (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गीत्वा (गै [भ्वादिः-अनिट्])  दात्वा (दै-भ्वादिः-दैप्-शोधने [भ्वादिः-अनिट्])  ध्यात्वा (ध्यै [भ्वादिः-अनिट्])  पात्वा (पै-भ्वादिः-पै-शोषणे [भ्वादिः-अनिट्]) 
 
ओकारान्त
छित्वा / छात्वा (छो-दिवादिः-छो-छेदने [दिवादिः-अनिट्])  दित्वा (दो-दिवादिः-दो-अवखण्डने [दिवादिः-अनिट्])  शित्वा / शात्वा (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्])  सित्वा (सो-दिवादिः-षो-अन्तकर्मणि [दिवादिः-अनिट्]) 
 
इदुपधा
एषित्वा / इष्ट्वा (इष् [तुदादिः-सेट्])  क्लिदित्वा / क्लेदित्वा / क्लित्त्वा (क्लिद् [दिवादिः-वेट्])  क्लिशित्वा / क्लिष्ट्वा (क्लिश्-दिवादिः-क्लिशँ-उपतापे [दिवादिः-सेट्])  क्षिणित्वा / क्षेणित्वा / क्षित्वा (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः-सेट्])  क्लिशित्वा / क्लिष्ट्वा (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  खित्त्वा (खिद्-दिवादिः-खिदँ-दैन्ये [दिवादिः-अनिट्])  डिपित्वा (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  द्विष्ट्वा (द्विष् [अदादिः-अनिट्])  देवित्वा / द्यूत्वा (दिव् [दिवादिः-सेट्])  लीढ्वा (लिह् [अदादिः-अनिट्])  लिप्त्वा (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  लिखित्वा / लेखित्वा (लिख् [तुदादिः-सेट्])  विदित्वा (विद् [अदादिः-सेट्])  विक्त्वा (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वित्त्वा (विद्-दिवादिः-विदँ-सत्तायाम् [दिवादिः-अनिट्])  विजित्वा (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  विक्त्वा (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः-अनिट्])  श्लिषित्वा / श्लेषित्वा / श्लिष्ट्वा (श्लिष्-भ्वादिः-श्लिषुँ-दाहे [भ्वादिः-सेट्])  सिधित्वा / सेधित्वा / सिद्ध्वा (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्])  सिभित्वा / सेभित्वा / सिब्ध्वा (सिभ्-भ्वादिः-षिभुँ-हिंसार्थः-इत्येके [भ्वादिः-सेट्])  सिधित्वा / सेधित्वा / सिद्ध्वा (सिध् [दिवादिः-अनिट्])  स्रेवित्वा / स्रूत्वा (स्रिव्-दिवादिः-स्रिवुँ-गतिशोषणयोः [दिवादिः-सेट्]) 
 
उदुपधा
कुजित्वा / कोजित्वा / कुक्त्वा (कुज्-भ्वादिः-कुजुँ-स्तेयकरणे [भ्वादिः-सेट्])  कुटित्वा (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  कुषित्वा (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  ग्लुचित्वा / ग्लोचित्वा / ग्लुक्त्वा (ग्लुच्-भ्वादिः-ग्लुचुँ-स्तेयकरणे [भ्वादिः-सेट्])  गोपायित्वा / गुपित्वा / गोपित्वा / गुप्त्वा (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहित्वा / गूढ्वा (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  गुधित्वा (गुध्-दिवादिः-गुधँ-परिवेष्टने [दिवादिः-सेट्])  तुत्त्वा (तुद् [तुदादिः-अनिट्])  द्युतित्वा / द्योतित्वा (द्युत् [भ्वादिः-सेट्])  दुग्ध्वा (दुह् [अदादिः-अनिट्])  द्रुहित्वा / द्रोहित्वा / द्रुग्ध्वा / द्रूढ्वा (द्रुह् [दिवादिः-वेट्])  मुषित्वा (मुष् [क्र्यादिः-सेट्])  युद्ध्वा (युध् [दिवादिः-अनिट्])  युक्त्वा (युज्-रुधादिः-युजिँर्-योगे [रुधादिः-अनिट्])  रुषित्वा / रोषित्वा / रुष्ट्वा (रुष्-भ्वादिः-रुषँ-हिंसार्थः [भ्वादिः-सेट्])  रुदित्वा (रुद् [अदादिः-सेट्])  लुभित्वा / लोभित्वा / लुब्ध्वा (लुभ् [दिवादिः-सेट्])  लुप्त्वा (लुप्-तुदादिः-लुपॢँ-छेदने [तुदादिः-अनिट्])  लुभित्वा / लोभित्वा (लुभ्-तुदादिः-लुभँ-विमोहने [तुदादिः-सेट्])  स्तुभित्वा / स्तोभित्वा / स्तुब्ध्वा (स्तुभ्-भ्वादिः-ष्टुभुँ-स्तम्भे [भ्वादिः-सेट्]) 
 
ऋदुपधा
अर्णित्वा / ऋत्वा (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः-सेट्])  कल्पित्वा / कॢप्त्वा (कृप् [भ्वादिः-वेट्])  कृष्ट्वा (कृष् [भ्वादिः-अनिट्])  कृशित्वा / कर्शित्वा (कृश्-दिवादिः-कृशँ-तनूकरणे [दिवादिः-सेट्])  कृडित्वा (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  गर्हित्वा / गृढ्वा (गृह्-भ्वादिः-गृहूँ-ग्रहणे [भ्वादिः-वेट्])  तर्पित्वा / तृप्त्वा (तृप् [दिवादिः-वेट्])  तर्हित्वा / तृढ्वा (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  दृष्ट्वा (दृश् [भ्वादिः-अनिट्])  दर्पित्वा / दृप्त्वा (दृप् [दिवादिः-वेट्])  पर्षित्वा / पृष्ट्वा (पृष्-भ्वादिः-पृषुँ-सेचने-हिंसासङ्क्लेशनयोश्च [भ्वादिः-सेट्])  मृषित्वा / मर्षित्वा / मृष्ट्वा (मृष् [भ्वादिः-सेट्])  मार्जित्वा / मृष्ट्वा (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  मृषित्वा / मर्षित्वा (मृष्-दिवादिः-मृषँ-तितिक्षायाम् [दिवादिः-सेट्])  मृदित्वा (मृद् [क्र्यादिः-सेट्])  मर्षयित्वा / मृषित्वा / मर्षित्वा (मृष्-चुरादिः-मृषँ-तितिक्षायाम् [चुरादिः-सेट्])  वर्तित्वा / वृत्त्वा (वृत् [भ्वादिः-सेट्])  सर्भित्वा / सृब्ध्वा (सृभ्-भ्वादिः-षृभुँ-हिंसार्थः [भ्वादिः-सेट्])  सृप्त्वा (सृप् [भ्वादिः-अनिट्])  सृष्ट्वा (सृज् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्त्वा (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
अञ्चित्वा / अक्त्वा (अञ्च् [भ्वादिः-सेट्])  ग्लुञ्चित्वा / ग्लुक्त्वा (ग्लुञ्च्-भ्वादिः-ग्लुञ्चुँ-गतौ [भ्वादिः-सेट्])  लुचित्वा / लुञ्चित्वा (लुञ्च्-भ्वादिः-लुञ्चँ-अपनयने [भ्वादिः-सेट्])  वचित्वा / वञ्चित्वा / वक्त्वा (वञ्च्-भ्वादिः-वञ्चुँ-गत्यर्थः [भ्वादिः-सेट्])  उक्त्वा (वच् [अदादिः-अनिट्])  व्रश्चित्वा (व्रश्च् [तुदादिः-वेट्])  विचित्वा (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्])  वञ्चयित्वा / वचित्वा / वञ्चित्वा / वक्त्वा (वञ्च् [चुरादिः-सेट्]) 
 
छकारान्त
पृष्ट्वा (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वीत्वा / अजित्वा (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जित्वा / अक्त्वा / अङ्क्त्वा (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भ्राजित्वा (भ्राज् [भ्वादिः-सेट्])  भक्त्वा (भज् [भ्वादिः-अनिट्])  भृष्ट्वा (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  भक्त्वा / भङ्क्त्वा (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः-अनिट्])  मक्त्वा / मङ्क्त्वा (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  इष्ट्वा (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठित्वा (पठ् [भ्वादिः-सेट्]) 
 
णकारान्त
क्षणित्वा / क्षत्वा (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः-सेट्]) 
 
थकारान्त
मथित्वा / मन्थित्वा (मन्थ्-भ्वादिः-मन्थँ-विलोडने [भ्वादिः-सेट्])  मन्थित्वा (मन्थ्-भ्वादिः-मथिँ-हिंसासङ्क्लेशनयोः [भ्वादिः-सेट्]) 
 
दकारान्त
जग्ध्वा / जग्द्ध्वा (अद् [अदादिः-अनिट्])  उदित्वा (वद् [भ्वादिः-सेट्])  स्कन्त्वा / स्कन्त्त्वा (स्कन्द्-भ्वादिः-स्कन्दिँर्-गतिशोषणयोः [भ्वादिः-अनिट्])  स्यन्दित्वा / स्यन्त्वा / स्यन्त्त्वा (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
धकारान्त
बद्ध्वा (बन्ध् [क्र्यादिः-अनिट्])  रधित्वा / रद्ध्वा (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  विद्ध्वा (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
जनित्वा (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः-सेट्])  जनित्वा (जन् [दिवादिः-सेट्])  मत्वा (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])  मनित्वा / मत्वा (मन्-तनादिः-मनुँ-अवबोधने [तनादिः-सेट्])  सनित्वा / सात्वा (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्])  हत्वा (हन् [अदादिः-अनिट्]) 
 
पकारान्त
आपयित्वा / आपित्वा (आप्-चुरादिः-आपॢँ-लम्भने [चुरादिः-सेट्])  त्रपित्वा / त्रप्त्वा (त्रप् [भ्वादिः-सेट्])  उप्त्वा (वप् [भ्वादिः-अनिट्])  सुप्त्वा (स्वप् [अदादिः-अनिट्]) 
 
फकारान्त
गुफित्वा / गुम्फित्वा (गुम्फ् [तुदादिः-सेट्]) 
 
भकारान्त
लब्ध्वा (लभ् [भ्वादिः-अनिट्])  सृम्भित्वा / सृब्ध्वा (सृम्भ्-भ्वादिः-षृम्भुँ-हिंसार्थौ [भ्वादिः-सेट्]) 
 
मकारान्त
क्रमित्वा / क्रान्त्वा / क्रन्त्वा (क्रम् [भ्वादिः-सेट्])  क्षमित्वा / क्षान्त्वा (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्])  गत्वा (गम् [भ्वादिः-अनिट्])  रमित्वा / रत्वा (रम् [भ्वादिः-अनिट्])  शामयित्वा (शम्-चुरादिः-शमँ-आलोचने-शमो-दर्शने-न-मित्-१९५२ [चुरादिः-सेट्]) 
 
लकारान्त
मीलित्वा (मील् [भ्वादिः-सेट्]) 
 
वकारान्त
अवित्वा (अव् [भ्वादिः-सेट्])  मवित्वा (मव्-भ्वादिः-मवँ-बन्धने [भ्वादिः-सेट्]) 
 
शकारान्त
अशित्वा / अष्ट्वा (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्])  दष्ट्वा (दंश् [भ्वादिः-अनिट्])  नशित्वा / नष्ट्वा / नंष्ट्वा (नश् [दिवादिः-वेट्])  वशित्वा (वश्-अदादिः-वशँ-कान्तौ [अदादिः-सेट्]) 
 
षकारान्त
ख्यात्वा / क्शात्वा (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्])  तक्षित्वा / तष्ट्वा (तक्ष् [भ्वादिः-सेट्])  मूषित्वा (मूष्-भ्वादिः-मूषँ-स्तेये [भ्वादिः-सेट्]) 
 
सकारान्त
असित्वा (अस्-भ्वादिः-असँ-गतिदीप्त्यादानेषु [भ्वादिः-सेट्])  भूत्वा (अस् [अदादिः-सेट्])  घस्त्वा (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्])  उषित्वा (वस् [भ्वादिः-अनिट्])  वसित्वा (वस्-अदादिः-वसँ-आच्छादने [अदादिः-सेट्])  वसित्वा / वस्त्वा (वस्-दिवादिः-वसुँ-स्तम्भे [दिवादिः-सेट्])  शंसित्वा / शस्त्वा (शंस् [भ्वादिः-सेट्])  शासित्वा / शिष्ट्वा (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः-सेट्]) 
 
हकारान्त
गृहीत्वा (ग्रह् [क्र्यादिः-सेट्])  नद्ध्वा (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  ऊढ्वा (वह् [भ्वादिः-अनिट्])  सहित्वा / सोढ्वा (सह् [भ्वादिः-सेट्])