परमाष्टन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परमाष्टौ / परमाष्ट
द्वितीया
परमाष्टौ / परमाष्ट
तृतीया
परमाष्टाभिः / परमाष्टभिः
चतुर्थी
परमाष्टाभ्यः / परमाष्टभ्यः
पञ्चमी
परमाष्टाभ्यः / परमाष्टभ्यः
षष्ठी
परमाष्टानाम्
सप्तमी
परमाष्टासु / परमाष्टसु
 
एक
द्वि
बहु
प्रथमा
परमाष्टौ / परमाष्ट
द्वितीया
परमाष्टौ / परमाष्ट
तृतीया
परमाष्टाभिः / परमाष्टभिः
चतुर्थी
परमाष्टाभ्यः / परमाष्टभ्यः
पञ्चमी
परमाष्टाभ्यः / परमाष्टभ्यः
षष्ठी
परमाष्टानाम्
सप्तमी
परमाष्टासु / परमाष्टसु