नवविंशति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नवविंशतिः
द्वितीया
नवविंशतिम्
तृतीया
नवविंशत्या
चतुर्थी
नवविंशत्यै / नवविंशतये
पञ्चमी
नवविंशत्याः / नवविंशतेः
षष्ठी
नवविंशत्याः / नवविंशतेः
सप्तमी
नवविंशत्याम् / नवविंशतौ
 
एक
द्वि
बहु
प्रथमा
नवविंशतिः
द्वितीया
नवविंशतिम्
तृतीया
नवविंशत्या
चतुर्थी
नवविंशत्यै / नवविंशतये
पञ्चमी
नवविंशत्याः / नवविंशतेः
षष्ठी
नवविंशत्याः / नवविंशतेः
सप्तमी
नवविंशत्याम् / नवविंशतौ