द्वितीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
द्वितीये
द्वितीयाः
द्वितीया
द्वितीयाम्
द्वितीये
द्वितीयाः
तृतीया
द्वितीयया
द्वितीयाभ्याम्
द्वितीयाभिः
चतुर्थी
द्वितीयस्यै / द्वितीयायै
द्वितीयाभ्याम्
द्वितीयाभ्यः
पञ्चमी
द्वितीयस्याः / द्वितीयायाः
द्वितीयाभ्याम्
द्वितीयाभ्यः
षष्ठी
द्वितीयस्याः / द्वितीयायाः
द्वितीययोः
द्वितीयानाम्
सप्तमी
द्वितीयस्याम् / द्वितीयायाम्
द्वितीययोः
द्वितीयासु
 
एक
द्वि
बहु
प्रथमा
द्वितीया
द्वितीये
द्वितीयाः
द्वितीया
द्वितीयाम्
द्वितीये
द्वितीयाः
तृतीया
द्वितीयया
द्वितीयाभ्याम्
द्वितीयाभिः
चतुर्थी
द्वितीयस्यै / द्वितीयायै
द्वितीयाभ्याम्
द्वितीयाभ्यः
पञ्चमी
द्वितीयस्याः / द्वितीयायाः
द्वितीयाभ्याम्
द्वितीयाभ्यः
षष्ठी
द्वितीयस्याः / द्वितीयायाः
द्वितीययोः
द्वितीयानाम्
सप्तमी
द्वितीयस्याम् / द्वितीयायाम्
द्वितीययोः
द्वितीयासु