द्वात्रिंशत् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वात्रिंशत् / द्वात्रिंशद्
द्वितीया
द्वात्रिंशतम्
तृतीया
द्वात्रिंशता
चतुर्थी
द्वात्रिंशते
पञ्चमी
द्वात्रिंशतः
षष्ठी
द्वात्रिंशतः
सप्तमी
द्वात्रिंशति
 
एक
द्वि
बहु
प्रथमा
द्वात्रिंशत् / द्वात्रिंशद्
द्वितीया
द्वात्रिंशतम्
तृतीया
द्वात्रिंशता
चतुर्थी
द्वात्रिंशते
पञ्चमी
द्वात्रिंशतः
षष्ठी
द्वात्रिंशतः
सप्तमी
द्वात्रिंशति