परमषष् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
प्रियषट् / प्रियषड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रथमा  द्विवचनम्
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रथमा  बहुवचनम्
परमषट् / परमषड्
प्रियषषः
षट् / षड्
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
सम्बोधन  एकवचनम्
प्रियषट् / प्रियषड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
सम्बोधन  द्विवचनम्
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
सम्बोधन  बहुवचनम्
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
द्वितीया  एकवचनम्
प्रियषषम्
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
द्वितीया  द्विवचनम्
प्रियषषौ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
द्वितीया  बहुवचनम्
परमषट् / परमषड्
प्रियषषः
षट् / षड्
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
तृतीया  एकवचनम्
प्रियषषा
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
तृतीया  द्विवचनम्
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
तृतीया  बहुवचनम्
परमषड्भिः
प्रियषड्भिः
षड्भिः
दधृग्भिः
रत्नमुड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
चतुर्थी  एकवचनम्
प्रियषषे
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
चतुर्थी  द्विवचनम्
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
चतुर्थी  बहुवचनम्
परमषड्भ्यः
प्रियषड्भ्यः
षड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
पञ्चमी  एकवचनम्
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
पञ्चमी  द्विवचनम्
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
पञ्चमी  बहुवचनम्
परमषड्भ्यः
प्रियषड्भ्यः
षड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
षष्ठी  एकवचनम्
प्रियषषः
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
षष्ठी  द्विवचनम्
प्रियषषोः
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
षष्ठी  बहुवचनम्
परमषण्णाम्
प्रियषषाम्
षण्णाम्
दधृषाम्
रत्नमुषाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
सप्तमी  एकवचनम्
प्रियषषि
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
सप्तमी  द्विवचनम्
प्रियषषोः
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
सप्तमी  बहुवचनम्
परमषट्त्सु / परमषट्सु
प्रियषट्त्सु / प्रियषट्सु
षट्त्सु / षट्सु
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रथमा  एकवचनम्
प्रियषट् / प्रियषड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रथमा  द्विवचनम्
प्रियषषौ
रत्नमुषौ
प्रथमा  बहुवचनम्
परमषट् / परमषड्
प्रियषषः
षट् / षड्
रत्नमुषः
अर्चींषि
सम्बोधन  एकवचनम्
प्रियषट् / प्रियषड्
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
सम्बोधन  द्विवचनम्
प्रियषषौ
रत्नमुषौ
सम्बोधन  बहुवचनम्
प्रियषषः
रत्नमुषः
अर्चींषि
द्वितीया  एकवचनम्
प्रियषषम्
दधृषम्
रत्नमुषम्
द्वितीया  द्विवचनम्
प्रियषषौ
रत्नमुषौ
द्वितीया  बहुवचनम्
परमषट् / परमषड्
प्रियषषः
षट् / षड्
रत्नमुषः
अर्चींषि
तृतीया  एकवचनम्
प्रियषषा
रत्नमुषा
तृतीया  द्विवचनम्
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
तृतीया  बहुवचनम्
परमषड्भिः
प्रियषड्भिः
षड्भिः
दधृग्भिः
रत्नमुड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
चतुर्थी  एकवचनम्
प्रियषषे
रत्नमुषे
चतुर्थी  द्विवचनम्
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
चतुर्थी  बहुवचनम्
परमषड्भ्यः
प्रियषड्भ्यः
षड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
पञ्चमी  एकवचनम्
प्रियषषः
रत्नमुषः
पञ्चमी  द्विवचनम्
प्रियषड्भ्याम्
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
पञ्चमी  बहुवचनम्
परमषड्भ्यः
प्रियषड्भ्यः
षड्भ्यः
दधृग्भ्यः
रत्नमुड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
षष्ठी  एकवचनम्
प्रियषषः
रत्नमुषः
षष्ठी  द्विवचनम्
प्रियषषोः
दधृषोः
रत्नमुषोः
अर्चिषोः
षष्ठी  बहुवचनम्
परमषण्णाम्
प्रियषषाम्
षण्णाम्
दधृषाम्
रत्नमुषाम्
धनुषाम्
अर्चिषाम्
सप्तमी  एकवचनम्
प्रियषषि
रत्नमुषि
सप्तमी  द्विवचनम्
प्रियषषोः
दधृषोः
रत्नमुषोः
अर्चिषोः
सप्तमी  बहुवचनम्
परमषट्त्सु / परमषट्सु
प्रियषट्त्सु / प्रियषट्सु
षट्त्सु / षट्सु
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु