परमनवन् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
राजा
गुणी
ब्रह्म
सीमा
प्रथमा  द्विवचनम्
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा  बहुवचनम्
परमनव
पञ्च
राजानः
गुणिनः
ब्रह्माणि
सीमानः
सम्बोधन  एकवचनम्
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
सम्बोधन  द्विवचनम्
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
सम्बोधन  बहुवचनम्
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया  एकवचनम्
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया  द्विवचनम्
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया  बहुवचनम्
परमनव
पञ्च
राज्ञः
गुणिनः
ब्रह्माणि
सीम्नः
तृतीया  एकवचनम्
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  बहुवचनम्
परमनवभिः
पञ्चभिः
राजभिः
गुणिभिः
ब्रह्मभिः
सीमभिः
चतुर्थी  एकवचनम्
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  बहुवचनम्
परमनवभ्यः
पञ्चभ्यः
राजभ्यः
गुणिभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चमी  एकवचनम्
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पञ्चमी  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी  बहुवचनम्
परमनवभ्यः
पञ्चभ्यः
राजभ्यः
गुणिभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी  एकवचनम्
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी  द्विवचनम्
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी  बहुवचनम्
परमनवानाम्
पञ्चानाम्
राज्ञाम्
गुणिनाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचनम्
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी  द्विवचनम्
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी  बहुवचनम्
परमनवसु
पञ्चसु
राजसु
गुणिषु
ब्रह्मसु
सीमसु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
राजानौ
प्रथमा  बहुवचनम्
पञ्च
राजानः
ब्रह्माणि
सम्बोधन  एकवचनम्
ब्रह्म / ब्रह्मन्
सम्बोधन  द्विवचनम्
राजानौ
सम्बोधन  बहुवचनम्
राजानः
ब्रह्माणि
द्वितीया  एकवचनम्
राजानम्
गुणिनम्
द्वितीया  द्विवचनम्
राजानौ
द्वितीया  बहुवचनम्
पञ्च
राज्ञः
ब्रह्माणि
तृतीया  एकवचनम्
राज्ञा
तृतीया  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  बहुवचनम्
परमनवभिः
पञ्चभिः
राजभिः
गुणिभिः
ब्रह्मभिः
चतुर्थी  एकवचनम्
राज्ञे
चतुर्थी  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  बहुवचनम्
परमनवभ्यः
पञ्चभ्यः
राजभ्यः
गुणिभ्यः
ब्रह्मभ्यः
पञ्चमी  एकवचनम्
राज्ञः
पञ्चमी  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी  बहुवचनम्
परमनवभ्यः
पञ्चभ्यः
राजभ्यः
गुणिभ्यः
ब्रह्मभ्यः
षष्ठी  एकवचनम्
राज्ञः
षष्ठी  द्विवचनम्
राज्ञोः
गुणिनोः
ब्रह्मणोः
षष्ठी  बहुवचनम्
परमनवानाम्
पञ्चानाम्
राज्ञाम्
गुणिनाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचनम्
राज्ञि / राजनि
सीम्नि / सीमनि
सप्तमी  द्विवचनम्
राज्ञोः
गुणिनोः
ब्रह्मणोः
सप्तमी  बहुवचनम्
परमनवसु
पञ्चसु