पञ्चदशन् शब्दस्य तुलना


 
प्रथमा  एकवचनम्
राजा
गुणी
ब्रह्म
सीमा
प्रथमा  द्विवचनम्
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा  बहुवचनम्
पञ्चदश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
सम्बोधन  एकवचनम्
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
सम्बोधन  द्विवचनम्
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
सम्बोधन  बहुवचनम्
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया  एकवचनम्
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया  द्विवचनम्
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया  बहुवचनम्
पञ्चदश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
तृतीया  एकवचनम्
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  बहुवचनम्
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
चतुर्थी  एकवचनम्
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  बहुवचनम्
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चमी  एकवचनम्
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पञ्चमी  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी  बहुवचनम्
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी  एकवचनम्
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी  द्विवचनम्
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी  बहुवचनम्
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचनम्
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी  द्विवचनम्
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी  बहुवचनम्
पञ्चदशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
राजानौ
प्रथमा  बहुवचनम्
पञ्चदश
राजानः
पञ्च
ब्रह्माणि
सम्बोधन  एकवचनम्
ब्रह्म / ब्रह्मन्
सम्बोधन  द्विवचनम्
राजानौ
सम्बोधन  बहुवचनम्
राजानः
ब्रह्माणि
द्वितीया  एकवचनम्
राजानम्
गुणिनम्
द्वितीया  द्विवचनम्
राजानौ
द्वितीया  बहुवचनम्
पञ्चदश
राज्ञः
पञ्च
ब्रह्माणि
तृतीया  एकवचनम्
राज्ञा
तृतीया  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  बहुवचनम्
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
चतुर्थी  एकवचनम्
राज्ञे
चतुर्थी  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  बहुवचनम्
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
पञ्चमी  एकवचनम्
राज्ञः
पञ्चमी  द्विवचनम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी  बहुवचनम्
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
षष्ठी  एकवचनम्
राज्ञः
षष्ठी  द्विवचनम्
राज्ञोः
गुणिनोः
ब्रह्मणोः
षष्ठी  बहुवचनम्
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचनम्
राज्ञि / राजनि
सीम्नि / सीमनि
सप्तमी  द्विवचनम्
राज्ञोः
गुणिनोः
ब्रह्मणोः
सप्तमी  बहुवचनम्
पञ्चदशसु
पञ्चसु