ह्वात्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्वात्री
ह्वात्र्यौ
ह्वात्र्यः
सम्बोधन
ह्वात्रि
ह्वात्र्यौ
ह्वात्र्यः
द्वितीया
ह्वात्रीम्
ह्वात्र्यौ
ह्वात्रीः
तृतीया
ह्वात्र्या
ह्वात्रीभ्याम्
ह्वात्रीभिः
चतुर्थी
ह्वात्र्यै
ह्वात्रीभ्याम्
ह्वात्रीभ्यः
पञ्चमी
ह्वात्र्याः
ह्वात्रीभ्याम्
ह्वात्रीभ्यः
षष्ठी
ह्वात्र्याः
ह्वात्र्योः
ह्वात्रीणाम्
सप्तमी
ह्वात्र्याम्
ह्वात्र्योः
ह्वात्रीषु
 
एक
द्वि
बहु
प्रथमा
ह्वात्री
ह्वात्र्यौ
ह्वात्र्यः
सम्बोधन
ह्वात्रि
ह्वात्र्यौ
ह्वात्र्यः
द्वितीया
ह्वात्रीम्
ह्वात्र्यौ
ह्वात्रीः
तृतीया
ह्वात्र्या
ह्वात्रीभ्याम्
ह्वात्रीभिः
चतुर्थी
ह्वात्र्यै
ह्वात्रीभ्याम्
ह्वात्रीभ्यः
पञ्चमी
ह्वात्र्याः
ह्वात्रीभ्याम्
ह्वात्रीभ्यः
षष्ठी
ह्वात्र्याः
ह्वात्र्योः
ह्वात्रीणाम्
सप्तमी
ह्वात्र्याम्
ह्वात्र्योः
ह्वात्रीषु


अन्याः