ह्वातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्वातृ
ह्वातृणी
ह्वातॄणि
सम्बोधन
ह्वातः / ह्वातृ
ह्वातृणी
ह्वातॄणि
द्वितीया
ह्वातृ
ह्वातृणी
ह्वातॄणि
तृतीया
ह्वात्रा / ह्वातृणा
ह्वातृभ्याम्
ह्वातृभिः
चतुर्थी
ह्वात्रे / ह्वातृणे
ह्वातृभ्याम्
ह्वातृभ्यः
पञ्चमी
ह्वातुः / ह्वातृणः
ह्वातृभ्याम्
ह्वातृभ्यः
षष्ठी
ह्वातुः / ह्वातृणः
ह्वात्रोः / ह्वातृणोः
ह्वातॄणाम्
सप्तमी
ह्वातरि / ह्वातृणि
ह्वात्रोः / ह्वातृणोः
ह्वातृषु
 
एक
द्वि
बहु
प्रथमा
ह्वातृ
ह्वातृणी
ह्वातॄणि
सम्बोधन
ह्वातः / ह्वातृ
ह्वातृणी
ह्वातॄणि
द्वितीया
ह्वातृ
ह्वातृणी
ह्वातॄणि
तृतीया
ह्वात्रा / ह्वातृणा
ह्वातृभ्याम्
ह्वातृभिः
चतुर्थी
ह्वात्रे / ह्वातृणे
ह्वातृभ्याम्
ह्वातृभ्यः
पञ्चमी
ह्वातुः / ह्वातृणः
ह्वातृभ्याम्
ह्वातृभ्यः
षष्ठी
ह्वातुः / ह्वातृणः
ह्वात्रोः / ह्वातृणोः
ह्वातॄणाम्
सप्तमी
ह्वातरि / ह्वातृणि
ह्वात्रोः / ह्वातृणोः
ह्वातृषु


अन्याः