ह्वातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्वाता
ह्वातारौ
ह्वातारः
सम्बोधन
ह्वातः
ह्वातारौ
ह्वातारः
द्वितीया
ह्वातारम्
ह्वातारौ
ह्वातॄन्
तृतीया
ह्वात्रा
ह्वातृभ्याम्
ह्वातृभिः
चतुर्थी
ह्वात्रे
ह्वातृभ्याम्
ह्वातृभ्यः
पञ्चमी
ह्वातुः
ह्वातृभ्याम्
ह्वातृभ्यः
षष्ठी
ह्वातुः
ह्वात्रोः
ह्वातॄणाम्
सप्तमी
ह्वातरि
ह्वात्रोः
ह्वातृषु
 
एक
द्वि
बहु
प्रथमा
ह्वाता
ह्वातारौ
ह्वातारः
सम्बोधन
ह्वातः
ह्वातारौ
ह्वातारः
द्वितीया
ह्वातारम्
ह्वातारौ
ह्वातॄन्
तृतीया
ह्वात्रा
ह्वातृभ्याम्
ह्वातृभिः
चतुर्थी
ह्वात्रे
ह्वातृभ्याम्
ह्वातृभ्यः
पञ्चमी
ह्वातुः
ह्वातृभ्याम्
ह्वातृभ्यः
षष्ठी
ह्वातुः
ह्वात्रोः
ह्वातॄणाम्
सप्तमी
ह्वातरि
ह्वात्रोः
ह्वातृषु


अन्याः