ह्वलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्वलितृ
ह्वलितृणी
ह्वलितॄणि
सम्बोधन
ह्वलितः / ह्वलितृ
ह्वलितृणी
ह्वलितॄणि
द्वितीया
ह्वलितृ
ह्वलितृणी
ह्वलितॄणि
तृतीया
ह्वलित्रा / ह्वलितृणा
ह्वलितृभ्याम्
ह्वलितृभिः
चतुर्थी
ह्वलित्रे / ह्वलितृणे
ह्वलितृभ्याम्
ह्वलितृभ्यः
पञ्चमी
ह्वलितुः / ह्वलितृणः
ह्वलितृभ्याम्
ह्वलितृभ्यः
षष्ठी
ह्वलितुः / ह्वलितृणः
ह्वलित्रोः / ह्वलितृणोः
ह्वलितॄणाम्
सप्तमी
ह्वलितरि / ह्वलितृणि
ह्वलित्रोः / ह्वलितृणोः
ह्वलितृषु
 
एक
द्वि
बहु
प्रथमा
ह्वलितृ
ह्वलितृणी
ह्वलितॄणि
सम्बोधन
ह्वलितः / ह्वलितृ
ह्वलितृणी
ह्वलितॄणि
द्वितीया
ह्वलितृ
ह्वलितृणी
ह्वलितॄणि
तृतीया
ह्वलित्रा / ह्वलितृणा
ह्वलितृभ्याम्
ह्वलितृभिः
चतुर्थी
ह्वलित्रे / ह्वलितृणे
ह्वलितृभ्याम्
ह्वलितृभ्यः
पञ्चमी
ह्वलितुः / ह्वलितृणः
ह्वलितृभ्याम्
ह्वलितृभ्यः
षष्ठी
ह्वलितुः / ह्वलितृणः
ह्वलित्रोः / ह्वलितृणोः
ह्वलितॄणाम्
सप्तमी
ह्वलितरि / ह्वलितृणि
ह्वलित्रोः / ह्वलितृणोः
ह्वलितृषु


अन्याः