ह्वर्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्वर्तृ
ह्वर्तृणी
ह्वर्तॄणि
सम्बोधन
ह्वर्तः / ह्वर्तृ
ह्वर्तृणी
ह्वर्तॄणि
द्वितीया
ह्वर्तृ
ह्वर्तृणी
ह्वर्तॄणि
तृतीया
ह्वर्त्रा / ह्वर्तृणा
ह्वर्तृभ्याम्
ह्वर्तृभिः
चतुर्थी
ह्वर्त्रे / ह्वर्तृणे
ह्वर्तृभ्याम्
ह्वर्तृभ्यः
पञ्चमी
ह्वर्तुः / ह्वर्तृणः
ह्वर्तृभ्याम्
ह्वर्तृभ्यः
षष्ठी
ह्वर्तुः / ह्वर्तृणः
ह्वर्त्रोः / ह्वर्तृणोः
ह्वर्तॄणाम्
सप्तमी
ह्वर्तरि / ह्वर्तृणि
ह्वर्त्रोः / ह्वर्तृणोः
ह्वर्तृषु
 
एक
द्वि
बहु
प्रथमा
ह्वर्तृ
ह्वर्तृणी
ह्वर्तॄणि
सम्बोधन
ह्वर्तः / ह्वर्तृ
ह्वर्तृणी
ह्वर्तॄणि
द्वितीया
ह्वर्तृ
ह्वर्तृणी
ह्वर्तॄणि
तृतीया
ह्वर्त्रा / ह्वर्तृणा
ह्वर्तृभ्याम्
ह्वर्तृभिः
चतुर्थी
ह्वर्त्रे / ह्वर्तृणे
ह्वर्तृभ्याम्
ह्वर्तृभ्यः
पञ्चमी
ह्वर्तुः / ह्वर्तृणः
ह्वर्तृभ्याम्
ह्वर्तृभ्यः
षष्ठी
ह्वर्तुः / ह्वर्तृणः
ह्वर्त्रोः / ह्वर्तृणोः
ह्वर्तॄणाम्
सप्तमी
ह्वर्तरि / ह्वर्तृणि
ह्वर्त्रोः / ह्वर्तृणोः
ह्वर्तृषु


अन्याः