ह्लापयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्लापयितृ
ह्लापयितृणी
ह्लापयितॄणि
सम्बोधन
ह्लापयितः / ह्लापयितृ
ह्लापयितृणी
ह्लापयितॄणि
द्वितीया
ह्लापयितृ
ह्लापयितृणी
ह्लापयितॄणि
तृतीया
ह्लापयित्रा / ह्लापयितृणा
ह्लापयितृभ्याम्
ह्लापयितृभिः
चतुर्थी
ह्लापयित्रे / ह्लापयितृणे
ह्लापयितृभ्याम्
ह्लापयितृभ्यः
पञ्चमी
ह्लापयितुः / ह्लापयितृणः
ह्लापयितृभ्याम्
ह्लापयितृभ्यः
षष्ठी
ह्लापयितुः / ह्लापयितृणः
ह्लापयित्रोः / ह्लापयितृणोः
ह्लापयितॄणाम्
सप्तमी
ह्लापयितरि / ह्लापयितृणि
ह्लापयित्रोः / ह्लापयितृणोः
ह्लापयितृषु
 
एक
द्वि
बहु
प्रथमा
ह्लापयितृ
ह्लापयितृणी
ह्लापयितॄणि
सम्बोधन
ह्लापयितः / ह्लापयितृ
ह्लापयितृणी
ह्लापयितॄणि
द्वितीया
ह्लापयितृ
ह्लापयितृणी
ह्लापयितॄणि
तृतीया
ह्लापयित्रा / ह्लापयितृणा
ह्लापयितृभ्याम्
ह्लापयितृभिः
चतुर्थी
ह्लापयित्रे / ह्लापयितृणे
ह्लापयितृभ्याम्
ह्लापयितृभ्यः
पञ्चमी
ह्लापयितुः / ह्लापयितृणः
ह्लापयितृभ्याम्
ह्लापयितृभ्यः
षष्ठी
ह्लापयितुः / ह्लापयितृणः
ह्लापयित्रोः / ह्लापयितृणोः
ह्लापयितॄणाम्
सप्तमी
ह्लापयितरि / ह्लापयितृणि
ह्लापयित्रोः / ह्लापयितृणोः
ह्लापयितृषु


अन्याः