ह्लादितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्लादितृ
ह्लादितृणी
ह्लादितॄणि
सम्बोधन
ह्लादितः / ह्लादितृ
ह्लादितृणी
ह्लादितॄणि
द्वितीया
ह्लादितृ
ह्लादितृणी
ह्लादितॄणि
तृतीया
ह्लादित्रा / ह्लादितृणा
ह्लादितृभ्याम्
ह्लादितृभिः
चतुर्थी
ह्लादित्रे / ह्लादितृणे
ह्लादितृभ्याम्
ह्लादितृभ्यः
पञ्चमी
ह्लादितुः / ह्लादितृणः
ह्लादितृभ्याम्
ह्लादितृभ्यः
षष्ठी
ह्लादितुः / ह्लादितृणः
ह्लादित्रोः / ह्लादितृणोः
ह्लादितॄणाम्
सप्तमी
ह्लादितरि / ह्लादितृणि
ह्लादित्रोः / ह्लादितृणोः
ह्लादितृषु
 
एक
द्वि
बहु
प्रथमा
ह्लादितृ
ह्लादितृणी
ह्लादितॄणि
सम्बोधन
ह्लादितः / ह्लादितृ
ह्लादितृणी
ह्लादितॄणि
द्वितीया
ह्लादितृ
ह्लादितृणी
ह्लादितॄणि
तृतीया
ह्लादित्रा / ह्लादितृणा
ह्लादितृभ्याम्
ह्लादितृभिः
चतुर्थी
ह्लादित्रे / ह्लादितृणे
ह्लादितृभ्याम्
ह्लादितृभ्यः
पञ्चमी
ह्लादितुः / ह्लादितृणः
ह्लादितृभ्याम्
ह्लादितृभ्यः
षष्ठी
ह्लादितुः / ह्लादितृणः
ह्लादित्रोः / ह्लादितृणोः
ह्लादितॄणाम्
सप्तमी
ह्लादितरि / ह्लादितृणि
ह्लादित्रोः / ह्लादितृणोः
ह्लादितृषु


अन्याः