ह्लसितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्लसितृ
ह्लसितृणी
ह्लसितॄणि
सम्बोधन
ह्लसितः / ह्लसितृ
ह्लसितृणी
ह्लसितॄणि
द्वितीया
ह्लसितृ
ह्लसितृणी
ह्लसितॄणि
तृतीया
ह्लसित्रा / ह्लसितृणा
ह्लसितृभ्याम्
ह्लसितृभिः
चतुर्थी
ह्लसित्रे / ह्लसितृणे
ह्लसितृभ्याम्
ह्लसितृभ्यः
पञ्चमी
ह्लसितुः / ह्लसितृणः
ह्लसितृभ्याम्
ह्लसितृभ्यः
षष्ठी
ह्लसितुः / ह्लसितृणः
ह्लसित्रोः / ह्लसितृणोः
ह्लसितॄणाम्
सप्तमी
ह्लसितरि / ह्लसितृणि
ह्लसित्रोः / ह्लसितृणोः
ह्लसितृषु
 
एक
द्वि
बहु
प्रथमा
ह्लसितृ
ह्लसितृणी
ह्लसितॄणि
सम्बोधन
ह्लसितः / ह्लसितृ
ह्लसितृणी
ह्लसितॄणि
द्वितीया
ह्लसितृ
ह्लसितृणी
ह्लसितॄणि
तृतीया
ह्लसित्रा / ह्लसितृणा
ह्लसितृभ्याम्
ह्लसितृभिः
चतुर्थी
ह्लसित्रे / ह्लसितृणे
ह्लसितृभ्याम्
ह्लसितृभ्यः
पञ्चमी
ह्लसितुः / ह्लसितृणः
ह्लसितृभ्याम्
ह्लसितृभ्यः
षष्ठी
ह्लसितुः / ह्लसितृणः
ह्लसित्रोः / ह्लसितृणोः
ह्लसितॄणाम्
सप्तमी
ह्लसितरि / ह्लसितृणि
ह्लसित्रोः / ह्लसितृणोः
ह्लसितृषु


अन्याः