ह्रेषितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
सम्बोधन
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
द्वितीया
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
तृतीया
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
चतुर्थी
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
पञ्चमी
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
षष्ठी
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
सप्तमी
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु
 
एक
द्वि
बहु
प्रथमा
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
सम्बोधन
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
द्वितीया
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
तृतीया
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
चतुर्थी
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
पञ्चमी
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
षष्ठी
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
सप्तमी
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु


अन्याः