ह्रेतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
सम्बोधन
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
द्वितीया
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
तृतीया
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
चतुर्थी
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
पञ्चमी
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
षष्ठी
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
सप्तमी
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
एक
द्वि
बहु
प्रथमा
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
सम्बोधन
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
द्वितीया
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
तृतीया
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
चतुर्थी
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
पञ्चमी
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
षष्ठी
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
सप्तमी
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


अन्याः