ह्रापयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रापयितृ
ह्रापयितृणी
ह्रापयितॄणि
सम्बोधन
ह्रापयितः / ह्रापयितृ
ह्रापयितृणी
ह्रापयितॄणि
द्वितीया
ह्रापयितृ
ह्रापयितृणी
ह्रापयितॄणि
तृतीया
ह्रापयित्रा / ह्रापयितृणा
ह्रापयितृभ्याम्
ह्रापयितृभिः
चतुर्थी
ह्रापयित्रे / ह्रापयितृणे
ह्रापयितृभ्याम्
ह्रापयितृभ्यः
पञ्चमी
ह्रापयितुः / ह्रापयितृणः
ह्रापयितृभ्याम्
ह्रापयितृभ्यः
षष्ठी
ह्रापयितुः / ह्रापयितृणः
ह्रापयित्रोः / ह्रापयितृणोः
ह्रापयितॄणाम्
सप्तमी
ह्रापयितरि / ह्रापयितृणि
ह्रापयित्रोः / ह्रापयितृणोः
ह्रापयितृषु
 
एक
द्वि
बहु
प्रथमा
ह्रापयितृ
ह्रापयितृणी
ह्रापयितॄणि
सम्बोधन
ह्रापयितः / ह्रापयितृ
ह्रापयितृणी
ह्रापयितॄणि
द्वितीया
ह्रापयितृ
ह्रापयितृणी
ह्रापयितॄणि
तृतीया
ह्रापयित्रा / ह्रापयितृणा
ह्रापयितृभ्याम्
ह्रापयितृभिः
चतुर्थी
ह्रापयित्रे / ह्रापयितृणे
ह्रापयितृभ्याम्
ह्रापयितृभ्यः
पञ्चमी
ह्रापयितुः / ह्रापयितृणः
ह्रापयितृभ्याम्
ह्रापयितृभ्यः
षष्ठी
ह्रापयितुः / ह्रापयितृणः
ह्रापयित्रोः / ह्रापयितृणोः
ह्रापयितॄणाम्
सप्तमी
ह्रापयितरि / ह्रापयितृणि
ह्रापयित्रोः / ह्रापयितृणोः
ह्रापयितृषु


अन्याः