ह्रादितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रादितृ
ह्रादितृणी
ह्रादितॄणि
सम्बोधन
ह्रादितः / ह्रादितृ
ह्रादितृणी
ह्रादितॄणि
द्वितीया
ह्रादितृ
ह्रादितृणी
ह्रादितॄणि
तृतीया
ह्रादित्रा / ह्रादितृणा
ह्रादितृभ्याम्
ह्रादितृभिः
चतुर्थी
ह्रादित्रे / ह्रादितृणे
ह्रादितृभ्याम्
ह्रादितृभ्यः
पञ्चमी
ह्रादितुः / ह्रादितृणः
ह्रादितृभ्याम्
ह्रादितृभ्यः
षष्ठी
ह्रादितुः / ह्रादितृणः
ह्रादित्रोः / ह्रादितृणोः
ह्रादितॄणाम्
सप्तमी
ह्रादितरि / ह्रादितृणि
ह्रादित्रोः / ह्रादितृणोः
ह्रादितृषु
 
एक
द्वि
बहु
प्रथमा
ह्रादितृ
ह्रादितृणी
ह्रादितॄणि
सम्बोधन
ह्रादितः / ह्रादितृ
ह्रादितृणी
ह्रादितॄणि
द्वितीया
ह्रादितृ
ह्रादितृणी
ह्रादितॄणि
तृतीया
ह्रादित्रा / ह्रादितृणा
ह्रादितृभ्याम्
ह्रादितृभिः
चतुर्थी
ह्रादित्रे / ह्रादितृणे
ह्रादितृभ्याम्
ह्रादितृभ्यः
पञ्चमी
ह्रादितुः / ह्रादितृणः
ह्रादितृभ्याम्
ह्रादितृभ्यः
षष्ठी
ह्रादितुः / ह्रादितृणः
ह्रादित्रोः / ह्रादितृणोः
ह्रादितॄणाम्
सप्तमी
ह्रादितरि / ह्रादितृणि
ह्रादित्रोः / ह्रादितृणोः
ह्रादितृषु


अन्याः