ह्मलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
सम्बोधन
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
द्वितीया
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
तृतीया
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
चतुर्थी
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
पञ्चमी
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
षष्ठी
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
सप्तमी
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु
 
एक
द्वि
बहु
प्रथमा
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
सम्बोधन
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
द्वितीया
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
तृतीया
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
चतुर्थी
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
पञ्चमी
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
षष्ठी
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
सप्तमी
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु


अन्याः