ह्नोतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्नोतृ
ह्नोतृणी
ह्नोतॄणि
सम्बोधन
ह्नोतः / ह्नोतृ
ह्नोतृणी
ह्नोतॄणि
द्वितीया
ह्नोतृ
ह्नोतृणी
ह्नोतॄणि
तृतीया
ह्नोत्रा / ह्नोतृणा
ह्नोतृभ्याम्
ह्नोतृभिः
चतुर्थी
ह्नोत्रे / ह्नोतृणे
ह्नोतृभ्याम्
ह्नोतृभ्यः
पञ्चमी
ह्नोतुः / ह्नोतृणः
ह्नोतृभ्याम्
ह्नोतृभ्यः
षष्ठी
ह्नोतुः / ह्नोतृणः
ह्नोत्रोः / ह्नोतृणोः
ह्नोतॄणाम्
सप्तमी
ह्नोतरि / ह्नोतृणि
ह्नोत्रोः / ह्नोतृणोः
ह्नोतृषु
 
एक
द्वि
बहु
प्रथमा
ह्नोतृ
ह्नोतृणी
ह्नोतॄणि
सम्बोधन
ह्नोतः / ह्नोतृ
ह्नोतृणी
ह्नोतॄणि
द्वितीया
ह्नोतृ
ह्नोतृणी
ह्नोतॄणि
तृतीया
ह्नोत्रा / ह्नोतृणा
ह्नोतृभ्याम्
ह्नोतृभिः
चतुर्थी
ह्नोत्रे / ह्नोतृणे
ह्नोतृभ्याम्
ह्नोतृभ्यः
पञ्चमी
ह्नोतुः / ह्नोतृणः
ह्नोतृभ्याम्
ह्नोतृभ्यः
षष्ठी
ह्नोतुः / ह्नोतृणः
ह्नोत्रोः / ह्नोतृणोः
ह्नोतॄणाम्
सप्तमी
ह्नोतरि / ह्नोतृणि
ह्नोत्रोः / ह्नोतृणोः
ह्नोतृषु


अन्याः