हेषितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेषितृ
हेषितृणी
हेषितॄणि
सम्बोधन
हेषितः / हेषितृ
हेषितृणी
हेषितॄणि
द्वितीया
हेषितृ
हेषितृणी
हेषितॄणि
तृतीया
हेषित्रा / हेषितृणा
हेषितृभ्याम्
हेषितृभिः
चतुर्थी
हेषित्रे / हेषितृणे
हेषितृभ्याम्
हेषितृभ्यः
पञ्चमी
हेषितुः / हेषितृणः
हेषितृभ्याम्
हेषितृभ्यः
षष्ठी
हेषितुः / हेषितृणः
हेषित्रोः / हेषितृणोः
हेषितॄणाम्
सप्तमी
हेषितरि / हेषितृणि
हेषित्रोः / हेषितृणोः
हेषितृषु
 
एक
द्वि
बहु
प्रथमा
हेषितृ
हेषितृणी
हेषितॄणि
सम्बोधन
हेषितः / हेषितृ
हेषितृणी
हेषितॄणि
द्वितीया
हेषितृ
हेषितृणी
हेषितॄणि
तृतीया
हेषित्रा / हेषितृणा
हेषितृभ्याम्
हेषितृभिः
चतुर्थी
हेषित्रे / हेषितृणे
हेषितृभ्याम्
हेषितृभ्यः
पञ्चमी
हेषितुः / हेषितृणः
हेषितृभ्याम्
हेषितृभ्यः
षष्ठी
हेषितुः / हेषितृणः
हेषित्रोः / हेषितृणोः
हेषितॄणाम्
सप्तमी
हेषितरि / हेषितृणि
हेषित्रोः / हेषितृणोः
हेषितृषु


अन्याः