हेलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेलितृ
हेलितृणी
हेलितॄणि
सम्बोधन
हेलितः / हेलितृ
हेलितृणी
हेलितॄणि
द्वितीया
हेलितृ
हेलितृणी
हेलितॄणि
तृतीया
हेलित्रा / हेलितृणा
हेलितृभ्याम्
हेलितृभिः
चतुर्थी
हेलित्रे / हेलितृणे
हेलितृभ्याम्
हेलितृभ्यः
पञ्चमी
हेलितुः / हेलितृणः
हेलितृभ्याम्
हेलितृभ्यः
षष्ठी
हेलितुः / हेलितृणः
हेलित्रोः / हेलितृणोः
हेलितॄणाम्
सप्तमी
हेलितरि / हेलितृणि
हेलित्रोः / हेलितृणोः
हेलितृषु
 
एक
द्वि
बहु
प्रथमा
हेलितृ
हेलितृणी
हेलितॄणि
सम्बोधन
हेलितः / हेलितृ
हेलितृणी
हेलितॄणि
द्वितीया
हेलितृ
हेलितृणी
हेलितॄणि
तृतीया
हेलित्रा / हेलितृणा
हेलितृभ्याम्
हेलितृभिः
चतुर्थी
हेलित्रे / हेलितृणे
हेलितृभ्याम्
हेलितृभ्यः
पञ्चमी
हेलितुः / हेलितृणः
हेलितृभ्याम्
हेलितृभ्यः
षष्ठी
हेलितुः / हेलितृणः
हेलित्रोः / हेलितृणोः
हेलितॄणाम्
सप्तमी
हेलितरि / हेलितृणि
हेलित्रोः / हेलितृणोः
हेलितृषु


अन्याः