हेपितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेपितृ
हेपितृणी
हेपितॄणि
सम्बोधन
हेपितः / हेपितृ
हेपितृणी
हेपितॄणि
द्वितीया
हेपितृ
हेपितृणी
हेपितॄणि
तृतीया
हेपित्रा / हेपितृणा
हेपितृभ्याम्
हेपितृभिः
चतुर्थी
हेपित्रे / हेपितृणे
हेपितृभ्याम्
हेपितृभ्यः
पञ्चमी
हेपितुः / हेपितृणः
हेपितृभ्याम्
हेपितृभ्यः
षष्ठी
हेपितुः / हेपितृणः
हेपित्रोः / हेपितृणोः
हेपितॄणाम्
सप्तमी
हेपितरि / हेपितृणि
हेपित्रोः / हेपितृणोः
हेपितृषु
 
एक
द्वि
बहु
प्रथमा
हेपितृ
हेपितृणी
हेपितॄणि
सम्बोधन
हेपितः / हेपितृ
हेपितृणी
हेपितॄणि
द्वितीया
हेपितृ
हेपितृणी
हेपितॄणि
तृतीया
हेपित्रा / हेपितृणा
हेपितृभ्याम्
हेपितृभिः
चतुर्थी
हेपित्रे / हेपितृणे
हेपितृभ्याम्
हेपितृभ्यः
पञ्चमी
हेपितुः / हेपितृणः
हेपितृभ्याम्
हेपितृभ्यः
षष्ठी
हेपितुः / हेपितृणः
हेपित्रोः / हेपितृणोः
हेपितॄणाम्
सप्तमी
हेपितरि / हेपितृणि
हेपित्रोः / हेपितृणोः
हेपितृषु


अन्याः