हेतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेतृ
हेतृणी
हेतॄणि
सम्बोधन
हेतः / हेतृ
हेतृणी
हेतॄणि
द्वितीया
हेतृ
हेतृणी
हेतॄणि
तृतीया
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
चतुर्थी
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
पञ्चमी
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
षष्ठी
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
सप्तमी
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु
 
एक
द्वि
बहु
प्रथमा
हेतृ
हेतृणी
हेतॄणि
सम्बोधन
हेतः / हेतृ
हेतृणी
हेतॄणि
द्वितीया
हेतृ
हेतृणी
हेतॄणि
तृतीया
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
चतुर्थी
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
पञ्चमी
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
षष्ठी
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
सप्तमी
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु


अन्याः