हेडितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेडितृ
हेडितृणी
हेडितॄणि
सम्बोधन
हेडितः / हेडितृ
हेडितृणी
हेडितॄणि
द्वितीया
हेडितृ
हेडितृणी
हेडितॄणि
तृतीया
हेडित्रा / हेडितृणा
हेडितृभ्याम्
हेडितृभिः
चतुर्थी
हेडित्रे / हेडितृणे
हेडितृभ्याम्
हेडितृभ्यः
पञ्चमी
हेडितुः / हेडितृणः
हेडितृभ्याम्
हेडितृभ्यः
षष्ठी
हेडितुः / हेडितृणः
हेडित्रोः / हेडितृणोः
हेडितॄणाम्
सप्तमी
हेडितरि / हेडितृणि
हेडित्रोः / हेडितृणोः
हेडितृषु
 
एक
द्वि
बहु
प्रथमा
हेडितृ
हेडितृणी
हेडितॄणि
सम्बोधन
हेडितः / हेडितृ
हेडितृणी
हेडितॄणि
द्वितीया
हेडितृ
हेडितृणी
हेडितॄणि
तृतीया
हेडित्रा / हेडितृणा
हेडितृभ्याम्
हेडितृभिः
चतुर्थी
हेडित्रे / हेडितृणे
हेडितृभ्याम्
हेडितृभ्यः
पञ्चमी
हेडितुः / हेडितृणः
हेडितृभ्याम्
हेडितृभ्यः
षष्ठी
हेडितुः / हेडितृणः
हेडित्रोः / हेडितृणोः
हेडितॄणाम्
सप्तमी
हेडितरि / हेडितृणि
हेडित्रोः / हेडितृणोः
हेडितृषु


अन्याः