हेठितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हेठितृ
हेठितृणी
हेठितॄणि
सम्बोधन
हेठितः / हेठितृ
हेठितृणी
हेठितॄणि
द्वितीया
हेठितृ
हेठितृणी
हेठितॄणि
तृतीया
हेठित्रा / हेठितृणा
हेठितृभ्याम्
हेठितृभिः
चतुर्थी
हेठित्रे / हेठितृणे
हेठितृभ्याम्
हेठितृभ्यः
पञ्चमी
हेठितुः / हेठितृणः
हेठितृभ्याम्
हेठितृभ्यः
षष्ठी
हेठितुः / हेठितृणः
हेठित्रोः / हेठितृणोः
हेठितॄणाम्
सप्तमी
हेठितरि / हेठितृणि
हेठित्रोः / हेठितृणोः
हेठितृषु
 
एक
द्वि
बहु
प्रथमा
हेठितृ
हेठितृणी
हेठितॄणि
सम्बोधन
हेठितः / हेठितृ
हेठितृणी
हेठितॄणि
द्वितीया
हेठितृ
हेठितृणी
हेठितॄणि
तृतीया
हेठित्रा / हेठितृणा
हेठितृभ्याम्
हेठितृभिः
चतुर्थी
हेठित्रे / हेठितृणे
हेठितृभ्याम्
हेठितृभ्यः
पञ्चमी
हेठितुः / हेठितृणः
हेठितृभ्याम्
हेठितृभ्यः
षष्ठी
हेठितुः / हेठितृणः
हेठित्रोः / हेठितृणोः
हेठितॄणाम्
सप्तमी
हेठितरि / हेठितृणि
हेठित्रोः / हेठितृणोः
हेठितृषु


अन्याः