हृद्रोग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हृद्रोगः
हृद्रोगौ
हृद्रोगाः
सम्बोधन
हृद्रोग
हृद्रोगौ
हृद्रोगाः
द्वितीया
हृद्रोगम्
हृद्रोगौ
हृद्रोगान्
तृतीया
हृद्रोगेण
हृद्रोगाभ्याम्
हृद्रोगैः
चतुर्थी
हृद्रोगाय
हृद्रोगाभ्याम्
हृद्रोगेभ्यः
पञ्चमी
हृद्रोगात् / हृद्रोगाद्
हृद्रोगाभ्याम्
हृद्रोगेभ्यः
षष्ठी
हृद्रोगस्य
हृद्रोगयोः
हृद्रोगाणाम्
सप्तमी
हृद्रोगे
हृद्रोगयोः
हृद्रोगेषु
 
एक
द्वि
बहु
प्रथमा
हृद्रोगः
हृद्रोगौ
हृद्रोगाः
सम्बोधन
हृद्रोग
हृद्रोगौ
हृद्रोगाः
द्वितीया
हृद्रोगम्
हृद्रोगौ
हृद्रोगान्
तृतीया
हृद्रोगेण
हृद्रोगाभ्याम्
हृद्रोगैः
चतुर्थी
हृद्रोगाय
हृद्रोगाभ्याम्
हृद्रोगेभ्यः
पञ्चमी
हृद्रोगात् / हृद्रोगाद्
हृद्रोगाभ्याम्
हृद्रोगेभ्यः
षष्ठी
हृद्रोगस्य
हृद्रोगयोः
हृद्रोगाणाम्
सप्तमी
हृद्रोगे
हृद्रोगयोः
हृद्रोगेषु