हृदय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हृदयम्
हृदये
हृदयानि
सम्बोधन
हृदय
हृदये
हृदयानि
द्वितीया
हृदयम्
हृदये
हृन्दि / हृदयानि
तृतीया
हृदा / हृदयेन
हृद्भ्याम् / हृदयाभ्याम्
हृद्भिः / हृदयैः
चतुर्थी
हृदे / हृदयाय
हृद्भ्याम् / हृदयाभ्याम्
हृद्भ्यः / हृदयेभ्यः
पञ्चमी
हृदः / हृदयात् / हृदयाद्
हृद्भ्याम् / हृदयाभ्याम्
हृद्भ्यः / हृदयेभ्यः
षष्ठी
हृदः / हृदयस्य
हृदोः / हृदययोः
हृदाम् / हृदयानाम्
सप्तमी
हृदि / हृदये
हृदोः / हृदययोः
हृत्सु / हृदयेषु
 
एक
द्वि
बहु
प्रथमा
हृदयम्
हृदये
हृदयानि
सम्बोधन
हृदय
हृदये
हृदयानि
द्वितीया
हृदयम्
हृदये
हृन्दि / हृदयानि
तृतीया
हृदा / हृदयेन
हृद्भ्याम् / हृदयाभ्याम्
हृद्भिः / हृदयैः
चतुर्थी
हृदे / हृदयाय
हृद्भ्याम् / हृदयाभ्याम्
हृद्भ्यः / हृदयेभ्यः
पञ्चमी
हृदः / हृदयात् / हृदयाद्
हृद्भ्याम् / हृदयाभ्याम्
हृद्भ्यः / हृदयेभ्यः
षष्ठी
हृदः / हृदयस्य
हृदोः / हृदययोः
हृदाम् / हृदयानाम्
सप्तमी
हृदि / हृदये
हृदोः / हृदययोः
हृत्सु / हृदयेषु