हूर्छितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हूर्छितृ
हूर्छितृणी
हूर्छितॄणि
सम्बोधन
हूर्छितः / हूर्छितृ
हूर्छितृणी
हूर्छितॄणि
द्वितीया
हूर्छितृ
हूर्छितृणी
हूर्छितॄणि
तृतीया
हूर्छित्रा / हूर्छितृणा
हूर्छितृभ्याम्
हूर्छितृभिः
चतुर्थी
हूर्छित्रे / हूर्छितृणे
हूर्छितृभ्याम्
हूर्छितृभ्यः
पञ्चमी
हूर्छितुः / हूर्छितृणः
हूर्छितृभ्याम्
हूर्छितृभ्यः
षष्ठी
हूर्छितुः / हूर्छितृणः
हूर्छित्रोः / हूर्छितृणोः
हूर्छितॄणाम्
सप्तमी
हूर्छितरि / हूर्छितृणि
हूर्छित्रोः / हूर्छितृणोः
हूर्छितृषु
 
एक
द्वि
बहु
प्रथमा
हूर्छितृ
हूर्छितृणी
हूर्छितॄणि
सम्बोधन
हूर्छितः / हूर्छितृ
हूर्छितृणी
हूर्छितॄणि
द्वितीया
हूर्छितृ
हूर्छितृणी
हूर्छितॄणि
तृतीया
हूर्छित्रा / हूर्छितृणा
हूर्छितृभ्याम्
हूर्छितृभिः
चतुर्थी
हूर्छित्रे / हूर्छितृणे
हूर्छितृभ्याम्
हूर्छितृभ्यः
पञ्चमी
हूर्छितुः / हूर्छितृणः
हूर्छितृभ्याम्
हूर्छितृभ्यः
षष्ठी
हूर्छितुः / हूर्छितृणः
हूर्छित्रोः / हूर्छितृणोः
हूर्छितॄणाम्
सप्तमी
हूर्छितरि / हूर्छितृणि
हूर्छित्रोः / हूर्छितृणोः
हूर्छितृषु


अन्याः