हूडितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हूडितृ
हूडितृणी
हूडितॄणि
सम्बोधन
हूडितः / हूडितृ
हूडितृणी
हूडितॄणि
द्वितीया
हूडितृ
हूडितृणी
हूडितॄणि
तृतीया
हूडित्रा / हूडितृणा
हूडितृभ्याम्
हूडितृभिः
चतुर्थी
हूडित्रे / हूडितृणे
हूडितृभ्याम्
हूडितृभ्यः
पञ्चमी
हूडितुः / हूडितृणः
हूडितृभ्याम्
हूडितृभ्यः
षष्ठी
हूडितुः / हूडितृणः
हूडित्रोः / हूडितृणोः
हूडितॄणाम्
सप्तमी
हूडितरि / हूडितृणि
हूडित्रोः / हूडितृणोः
हूडितृषु
 
एक
द्वि
बहु
प्रथमा
हूडितृ
हूडितृणी
हूडितॄणि
सम्बोधन
हूडितः / हूडितृ
हूडितृणी
हूडितॄणि
द्वितीया
हूडितृ
हूडितृणी
हूडितॄणि
तृतीया
हूडित्रा / हूडितृणा
हूडितृभ्याम्
हूडितृभिः
चतुर्थी
हूडित्रे / हूडितृणे
हूडितृभ्याम्
हूडितृभ्यः
पञ्चमी
हूडितुः / हूडितृणः
हूडितृभ्याम्
हूडितृभ्यः
षष्ठी
हूडितुः / हूडितृणः
हूडित्रोः / हूडितृणोः
हूडितॄणाम्
सप्तमी
हूडितरि / हूडितृणि
हूडित्रोः / हूडितृणोः
हूडितृषु


अन्याः