हुण्डितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
सम्बोधन
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
द्वितीया
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
तृतीया
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
चतुर्थी
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
पञ्चमी
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
षष्ठी
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
सप्तमी
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु
 
एक
द्वि
बहु
प्रथमा
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
सम्बोधन
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
द्वितीया
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
तृतीया
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
चतुर्थी
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
पञ्चमी
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
षष्ठी
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
सप्तमी
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु


अन्याः