हुडितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हुडितृ
हुडितृणी
हुडितॄणि
सम्बोधन
हुडितः / हुडितृ
हुडितृणी
हुडितॄणि
द्वितीया
हुडितृ
हुडितृणी
हुडितॄणि
तृतीया
हुडित्रा / हुडितृणा
हुडितृभ्याम्
हुडितृभिः
चतुर्थी
हुडित्रे / हुडितृणे
हुडितृभ्याम्
हुडितृभ्यः
पञ्चमी
हुडितुः / हुडितृणः
हुडितृभ्याम्
हुडितृभ्यः
षष्ठी
हुडितुः / हुडितृणः
हुडित्रोः / हुडितृणोः
हुडितॄणाम्
सप्तमी
हुडितरि / हुडितृणि
हुडित्रोः / हुडितृणोः
हुडितृषु
 
एक
द्वि
बहु
प्रथमा
हुडितृ
हुडितृणी
हुडितॄणि
सम्बोधन
हुडितः / हुडितृ
हुडितृणी
हुडितॄणि
द्वितीया
हुडितृ
हुडितृणी
हुडितॄणि
तृतीया
हुडित्रा / हुडितृणा
हुडितृभ्याम्
हुडितृभिः
चतुर्थी
हुडित्रे / हुडितृणे
हुडितृभ्याम्
हुडितृभ्यः
पञ्चमी
हुडितुः / हुडितृणः
हुडितृभ्याम्
हुडितृभ्यः
षष्ठी
हुडितुः / हुडितृणः
हुडित्रोः / हुडितृणोः
हुडितॄणाम्
सप्तमी
हुडितरि / हुडितृणि
हुडित्रोः / हुडितृणोः
हुडितृषु


अन्याः