हातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हातृ
हातृणी
हातॄणि
सम्बोधन
हातः / हातृ
हातृणी
हातॄणि
द्वितीया
हातृ
हातृणी
हातॄणि
तृतीया
हात्रा / हातृणा
हातृभ्याम्
हातृभिः
चतुर्थी
हात्रे / हातृणे
हातृभ्याम्
हातृभ्यः
पञ्चमी
हातुः / हातृणः
हातृभ्याम्
हातृभ्यः
षष्ठी
हातुः / हातृणः
हात्रोः / हातृणोः
हातॄणाम्
सप्तमी
हातरि / हातृणि
हात्रोः / हातृणोः
हातृषु
 
एक
द्वि
बहु
प्रथमा
हातृ
हातृणी
हातॄणि
सम्बोधन
हातः / हातृ
हातृणी
हातॄणि
द्वितीया
हातृ
हातृणी
हातॄणि
तृतीया
हात्रा / हातृणा
हातृभ्याम्
हातृभिः
चतुर्थी
हात्रे / हातृणे
हातृभ्याम्
हातृभ्यः
पञ्चमी
हातुः / हातृणः
हातृभ्याम्
हातृभ्यः
षष्ठी
हातुः / हातृणः
हात्रोः / हातृणोः
हातॄणाम्
सप्तमी
हातरि / हातृणि
हात्रोः / हातृणोः
हातृषु


अन्याः