हस्तयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हस्तयितृ
हस्तयितृणी
हस्तयितॄणि
सम्बोधन
हस्तयितः / हस्तयितृ
हस्तयितृणी
हस्तयितॄणि
द्वितीया
हस्तयितृ
हस्तयितृणी
हस्तयितॄणि
तृतीया
हस्तयित्रा / हस्तयितृणा
हस्तयितृभ्याम्
हस्तयितृभिः
चतुर्थी
हस्तयित्रे / हस्तयितृणे
हस्तयितृभ्याम्
हस्तयितृभ्यः
पञ्चमी
हस्तयितुः / हस्तयितृणः
हस्तयितृभ्याम्
हस्तयितृभ्यः
षष्ठी
हस्तयितुः / हस्तयितृणः
हस्तयित्रोः / हस्तयितृणोः
हस्तयितॄणाम्
सप्तमी
हस्तयितरि / हस्तयितृणि
हस्तयित्रोः / हस्तयितृणोः
हस्तयितृषु
 
एक
द्वि
बहु
प्रथमा
हस्तयितृ
हस्तयितृणी
हस्तयितॄणि
सम्बोधन
हस्तयितः / हस्तयितृ
हस्तयितृणी
हस्तयितॄणि
द्वितीया
हस्तयितृ
हस्तयितृणी
हस्तयितॄणि
तृतीया
हस्तयित्रा / हस्तयितृणा
हस्तयितृभ्याम्
हस्तयितृभिः
चतुर्थी
हस्तयित्रे / हस्तयितृणे
हस्तयितृभ्याम्
हस्तयितृभ्यः
पञ्चमी
हस्तयितुः / हस्तयितृणः
हस्तयितृभ्याम्
हस्तयितृभ्यः
षष्ठी
हस्तयितुः / हस्तयितृणः
हस्तयित्रोः / हस्तयितृणोः
हस्तयितॄणाम्
सप्तमी
हस्तयितरि / हस्तयितृणि
हस्तयित्रोः / हस्तयितृणोः
हस्तयितृषु


अन्याः