हस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हस्तः
हस्तौ
हस्ताः
सम्बोधन
हस्त
हस्तौ
हस्ताः
द्वितीया
हस्तम्
हस्तौ
हस्तान्
तृतीया
हस्तेन
हस्ताभ्याम्
हस्तैः
चतुर्थी
हस्ताय
हस्ताभ्याम्
हस्तेभ्यः
पञ्चमी
हस्तात् / हस्ताद्
हस्ताभ्याम्
हस्तेभ्यः
षष्ठी
हस्तस्य
हस्तयोः
हस्तानाम्
सप्तमी
हस्ते
हस्तयोः
हस्तेषु
 
एक
द्वि
बहु
प्रथमा
हस्तः
हस्तौ
हस्ताः
सम्बोधन
हस्त
हस्तौ
हस्ताः
द्वितीया
हस्तम्
हस्तौ
हस्तान्
तृतीया
हस्तेन
हस्ताभ्याम्
हस्तैः
चतुर्थी
हस्ताय
हस्ताभ्याम्
हस्तेभ्यः
पञ्चमी
हस्तात् / हस्ताद्
हस्ताभ्याम्
हस्तेभ्यः
षष्ठी
हस्तस्य
हस्तयोः
हस्तानाम्
सप्तमी
हस्ते
हस्तयोः
हस्तेषु


अन्याः