हसितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हसितृ
हसितृणी
हसितॄणि
सम्बोधन
हसितः / हसितृ
हसितृणी
हसितॄणि
द्वितीया
हसितृ
हसितृणी
हसितॄणि
तृतीया
हसित्रा / हसितृणा
हसितृभ्याम्
हसितृभिः
चतुर्थी
हसित्रे / हसितृणे
हसितृभ्याम्
हसितृभ्यः
पञ्चमी
हसितुः / हसितृणः
हसितृभ्याम्
हसितृभ्यः
षष्ठी
हसितुः / हसितृणः
हसित्रोः / हसितृणोः
हसितॄणाम्
सप्तमी
हसितरि / हसितृणि
हसित्रोः / हसितृणोः
हसितृषु
 
एक
द्वि
बहु
प्रथमा
हसितृ
हसितृणी
हसितॄणि
सम्बोधन
हसितः / हसितृ
हसितृणी
हसितॄणि
द्वितीया
हसितृ
हसितृणी
हसितॄणि
तृतीया
हसित्रा / हसितृणा
हसितृभ्याम्
हसितृभिः
चतुर्थी
हसित्रे / हसितृणे
हसितृभ्याम्
हसितृभ्यः
पञ्चमी
हसितुः / हसितृणः
हसितृभ्याम्
हसितृभ्यः
षष्ठी
हसितुः / हसितृणः
हसित्रोः / हसितृणोः
हसितॄणाम्
सप्तमी
हसितरि / हसितृणि
हसित्रोः / हसितृणोः
हसितृषु


अन्याः