हर्म्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हर्म्यम्
हर्म्ये
हर्म्याणि
सम्बोधन
हर्म्य
हर्म्ये
हर्म्याणि
द्वितीया
हर्म्यम्
हर्म्ये
हर्म्याणि
तृतीया
हर्म्येण
हर्म्याभ्याम्
हर्म्यैः
चतुर्थी
हर्म्याय
हर्म्याभ्याम्
हर्म्येभ्यः
पञ्चमी
हर्म्यात् / हर्म्याद्
हर्म्याभ्याम्
हर्म्येभ्यः
षष्ठी
हर्म्यस्य
हर्म्ययोः
हर्म्याणाम्
सप्तमी
हर्म्ये
हर्म्ययोः
हर्म्येषु
 
एक
द्वि
बहु
प्रथमा
हर्म्यम्
हर्म्ये
हर्म्याणि
सम्बोधन
हर्म्य
हर्म्ये
हर्म्याणि
द्वितीया
हर्म्यम्
हर्म्ये
हर्म्याणि
तृतीया
हर्म्येण
हर्म्याभ्याम्
हर्म्यैः
चतुर्थी
हर्म्याय
हर्म्याभ्याम्
हर्म्येभ्यः
पञ्चमी
हर्म्यात् / हर्म्याद्
हर्म्याभ्याम्
हर्म्येभ्यः
षष्ठी
हर्म्यस्य
हर्म्ययोः
हर्म्याणाम्
सप्तमी
हर्म्ये
हर्म्ययोः
हर्म्येषु