हरितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हरितृ
हरितृणी
हरितॄणि
सम्बोधन
हरितः / हरितृ
हरितृणी
हरितॄणि
द्वितीया
हरितृ
हरितृणी
हरितॄणि
तृतीया
हरित्रा / हरितृणा
हरितृभ्याम्
हरितृभिः
चतुर्थी
हरित्रे / हरितृणे
हरितृभ्याम्
हरितृभ्यः
पञ्चमी
हरितुः / हरितृणः
हरितृभ्याम्
हरितृभ्यः
षष्ठी
हरितुः / हरितृणः
हरित्रोः / हरितृणोः
हरितॄणाम्
सप्तमी
हरितरि / हरितृणि
हरित्रोः / हरितृणोः
हरितृषु
 
एक
द्वि
बहु
प्रथमा
हरितृ
हरितृणी
हरितॄणि
सम्बोधन
हरितः / हरितृ
हरितृणी
हरितॄणि
द्वितीया
हरितृ
हरितृणी
हरितॄणि
तृतीया
हरित्रा / हरितृणा
हरितृभ्याम्
हरितृभिः
चतुर्थी
हरित्रे / हरितृणे
हरितृभ्याम्
हरितृभ्यः
पञ्चमी
हरितुः / हरितृणः
हरितृभ्याम्
हरितृभ्यः
षष्ठी
हरितुः / हरितृणः
हरित्रोः / हरितृणोः
हरितॄणाम्
सप्तमी
हरितरि / हरितृणि
हरित्रोः / हरितृणोः
हरितृषु


अन्याः