हन्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हन्तृ
हन्तृणी
हन्तॄणि
सम्बोधन
हन्तः / हन्तृ
हन्तृणी
हन्तॄणि
द्वितीया
हन्तृ
हन्तृणी
हन्तॄणि
तृतीया
हन्त्रा / हन्तृणा
हन्तृभ्याम्
हन्तृभिः
चतुर्थी
हन्त्रे / हन्तृणे
हन्तृभ्याम्
हन्तृभ्यः
पञ्चमी
हन्तुः / हन्तृणः
हन्तृभ्याम्
हन्तृभ्यः
षष्ठी
हन्तुः / हन्तृणः
हन्त्रोः / हन्तृणोः
हन्तॄणाम्
सप्तमी
हन्तरि / हन्तृणि
हन्त्रोः / हन्तृणोः
हन्तृषु
 
एक
द्वि
बहु
प्रथमा
हन्तृ
हन्तृणी
हन्तॄणि
सम्बोधन
हन्तः / हन्तृ
हन्तृणी
हन्तॄणि
द्वितीया
हन्तृ
हन्तृणी
हन्तॄणि
तृतीया
हन्त्रा / हन्तृणा
हन्तृभ्याम्
हन्तृभिः
चतुर्थी
हन्त्रे / हन्तृणे
हन्तृभ्याम्
हन्तृभ्यः
पञ्चमी
हन्तुः / हन्तृणः
हन्तृभ्याम्
हन्तृभ्यः
षष्ठी
हन्तुः / हन्तृणः
हन्त्रोः / हन्तृणोः
हन्तॄणाम्
सप्तमी
हन्तरि / हन्तृणि
हन्त्रोः / हन्तृणोः
हन्तृषु


अन्याः