हत्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हत्तृ
हत्तृणी
हत्तॄणि
सम्बोधन
हत्तः / हत्तृ
हत्तृणी
हत्तॄणि
द्वितीया
हत्तृ
हत्तृणी
हत्तॄणि
तृतीया
हत्त्रा / हत्तृणा
हत्तृभ्याम्
हत्तृभिः
चतुर्थी
हत्त्रे / हत्तृणे
हत्तृभ्याम्
हत्तृभ्यः
पञ्चमी
हत्तुः / हत्तृणः
हत्तृभ्याम्
हत्तृभ्यः
षष्ठी
हत्तुः / हत्तृणः
हत्त्रोः / हत्तृणोः
हत्तॄणाम्
सप्तमी
हत्तरि / हत्तृणि
हत्त्रोः / हत्तृणोः
हत्तृषु
 
एक
द्वि
बहु
प्रथमा
हत्तृ
हत्तृणी
हत्तॄणि
सम्बोधन
हत्तः / हत्तृ
हत्तृणी
हत्तॄणि
द्वितीया
हत्तृ
हत्तृणी
हत्तॄणि
तृतीया
हत्त्रा / हत्तृणा
हत्तृभ्याम्
हत्तृभिः
चतुर्थी
हत्त्रे / हत्तृणे
हत्तृभ्याम्
हत्तृभ्यः
पञ्चमी
हत्तुः / हत्तृणः
हत्तृभ्याम्
हत्तृभ्यः
षष्ठी
हत्तुः / हत्तृणः
हत्त्रोः / हत्तृणोः
हत्तॄणाम्
सप्तमी
हत्तरि / हत्तृणि
हत्त्रोः / हत्तृणोः
हत्तृषु


अन्याः