हठितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हठितृ
हठितृणी
हठितॄणि
सम्बोधन
हठितः / हठितृ
हठितृणी
हठितॄणि
द्वितीया
हठितृ
हठितृणी
हठितॄणि
तृतीया
हठित्रा / हठितृणा
हठितृभ्याम्
हठितृभिः
चतुर्थी
हठित्रे / हठितृणे
हठितृभ्याम्
हठितृभ्यः
पञ्चमी
हठितुः / हठितृणः
हठितृभ्याम्
हठितृभ्यः
षष्ठी
हठितुः / हठितृणः
हठित्रोः / हठितृणोः
हठितॄणाम्
सप्तमी
हठितरि / हठितृणि
हठित्रोः / हठितृणोः
हठितृषु
 
एक
द्वि
बहु
प्रथमा
हठितृ
हठितृणी
हठितॄणि
सम्बोधन
हठितः / हठितृ
हठितृणी
हठितॄणि
द्वितीया
हठितृ
हठितृणी
हठितॄणि
तृतीया
हठित्रा / हठितृणा
हठितृभ्याम्
हठितृभिः
चतुर्थी
हठित्रे / हठितृणे
हठितृभ्याम्
हठितृभ्यः
पञ्चमी
हठितुः / हठितृणः
हठितृभ्याम्
हठितृभ्यः
षष्ठी
हठितुः / हठितृणः
हठित्रोः / हठितृणोः
हठितॄणाम्
सप्तमी
हठितरि / हठितृणि
हठित्रोः / हठितृणोः
हठितृषु


अन्याः