हटितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हटितृ
हटितृणी
हटितॄणि
सम्बोधन
हटितः / हटितृ
हटितृणी
हटितॄणि
द्वितीया
हटितृ
हटितृणी
हटितॄणि
तृतीया
हटित्रा / हटितृणा
हटितृभ्याम्
हटितृभिः
चतुर्थी
हटित्रे / हटितृणे
हटितृभ्याम्
हटितृभ्यः
पञ्चमी
हटितुः / हटितृणः
हटितृभ्याम्
हटितृभ्यः
षष्ठी
हटितुः / हटितृणः
हटित्रोः / हटितृणोः
हटितॄणाम्
सप्तमी
हटितरि / हटितृणि
हटित्रोः / हटितृणोः
हटितृषु
 
एक
द्वि
बहु
प्रथमा
हटितृ
हटितृणी
हटितॄणि
सम्बोधन
हटितः / हटितृ
हटितृणी
हटितॄणि
द्वितीया
हटितृ
हटितृणी
हटितॄणि
तृतीया
हटित्रा / हटितृणा
हटितृभ्याम्
हटितृभिः
चतुर्थी
हटित्रे / हटितृणे
हटितृभ्याम्
हटितृभ्यः
पञ्चमी
हटितुः / हटितृणः
हटितृभ्याम्
हटितृभ्यः
षष्ठी
हटितुः / हटितृणः
हटित्रोः / हटितृणोः
हटितॄणाम्
सप्तमी
हटितरि / हटितृणि
हटित्रोः / हटितृणोः
हटितृषु


अन्याः