स्वेदितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वेदितृ
स्वेदितृणी
स्वेदितॄणि
सम्बोधन
स्वेदितः / स्वेदितृ
स्वेदितृणी
स्वेदितॄणि
द्वितीया
स्वेदितृ
स्वेदितृणी
स्वेदितॄणि
तृतीया
स्वेदित्रा / स्वेदितृणा
स्वेदितृभ्याम्
स्वेदितृभिः
चतुर्थी
स्वेदित्रे / स्वेदितृणे
स्वेदितृभ्याम्
स्वेदितृभ्यः
पञ्चमी
स्वेदितुः / स्वेदितृणः
स्वेदितृभ्याम्
स्वेदितृभ्यः
षष्ठी
स्वेदितुः / स्वेदितृणः
स्वेदित्रोः / स्वेदितृणोः
स्वेदितॄणाम्
सप्तमी
स्वेदितरि / स्वेदितृणि
स्वेदित्रोः / स्वेदितृणोः
स्वेदितृषु
 
एक
द्वि
बहु
प्रथमा
स्वेदितृ
स्वेदितृणी
स्वेदितॄणि
सम्बोधन
स्वेदितः / स्वेदितृ
स्वेदितृणी
स्वेदितॄणि
द्वितीया
स्वेदितृ
स्वेदितृणी
स्वेदितॄणि
तृतीया
स्वेदित्रा / स्वेदितृणा
स्वेदितृभ्याम्
स्वेदितृभिः
चतुर्थी
स्वेदित्रे / स्वेदितृणे
स्वेदितृभ्याम्
स्वेदितृभ्यः
पञ्चमी
स्वेदितुः / स्वेदितृणः
स्वेदितृभ्याम्
स्वेदितृभ्यः
षष्ठी
स्वेदितुः / स्वेदितृणः
स्वेदित्रोः / स्वेदितृणोः
स्वेदितॄणाम्
सप्तमी
स्वेदितरि / स्वेदितृणि
स्वेदित्रोः / स्वेदितृणोः
स्वेदितृषु


अन्याः