स्वेत्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वेत्तृ
स्वेत्तृणी
स्वेत्तॄणि
सम्बोधन
स्वेत्तः / स्वेत्तृ
स्वेत्तृणी
स्वेत्तॄणि
द्वितीया
स्वेत्तृ
स्वेत्तृणी
स्वेत्तॄणि
तृतीया
स्वेत्त्रा / स्वेत्तृणा
स्वेत्तृभ्याम्
स्वेत्तृभिः
चतुर्थी
स्वेत्त्रे / स्वेत्तृणे
स्वेत्तृभ्याम्
स्वेत्तृभ्यः
पञ्चमी
स्वेत्तुः / स्वेत्तृणः
स्वेत्तृभ्याम्
स्वेत्तृभ्यः
षष्ठी
स्वेत्तुः / स्वेत्तृणः
स्वेत्त्रोः / स्वेत्तृणोः
स्वेत्तॄणाम्
सप्तमी
स्वेत्तरि / स्वेत्तृणि
स्वेत्त्रोः / स्वेत्तृणोः
स्वेत्तृषु
 
एक
द्वि
बहु
प्रथमा
स्वेत्तृ
स्वेत्तृणी
स्वेत्तॄणि
सम्बोधन
स्वेत्तः / स्वेत्तृ
स्वेत्तृणी
स्वेत्तॄणि
द्वितीया
स्वेत्तृ
स्वेत्तृणी
स्वेत्तॄणि
तृतीया
स्वेत्त्रा / स्वेत्तृणा
स्वेत्तृभ्याम्
स्वेत्तृभिः
चतुर्थी
स्वेत्त्रे / स्वेत्तृणे
स्वेत्तृभ्याम्
स्वेत्तृभ्यः
पञ्चमी
स्वेत्तुः / स्वेत्तृणः
स्वेत्तृभ्याम्
स्वेत्तृभ्यः
षष्ठी
स्वेत्तुः / स्वेत्तृणः
स्वेत्त्रोः / स्वेत्तृणोः
स्वेत्तॄणाम्
सप्तमी
स्वेत्तरि / स्वेत्तृणि
स्वेत्त्रोः / स्वेत्तृणोः
स्वेत्तृषु


अन्याः