स्वामिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वामी
स्वामिनौ
स्वामिनः
सम्बोधन
स्वामिन्
स्वामिनौ
स्वामिनः
द्वितीया
स्वामिनम्
स्वामिनौ
स्वामिनः
तृतीया
स्वामिना
स्वामिभ्याम्
स्वामिभिः
चतुर्थी
स्वामिने
स्वामिभ्याम्
स्वामिभ्यः
पञ्चमी
स्वामिनः
स्वामिभ्याम्
स्वामिभ्यः
षष्ठी
स्वामिनः
स्वामिनोः
स्वामिनाम्
सप्तमी
स्वामिनि
स्वामिनोः
स्वामिषु
 
एक
द्वि
बहु
प्रथमा
स्वामी
स्वामिनौ
स्वामिनः
सम्बोधन
स्वामिन्
स्वामिनौ
स्वामिनः
द्वितीया
स्वामिनम्
स्वामिनौ
स्वामिनः
तृतीया
स्वामिना
स्वामिभ्याम्
स्वामिभिः
चतुर्थी
स्वामिने
स्वामिभ्याम्
स्वामिभ्यः
पञ्चमी
स्वामिनः
स्वामिभ्याम्
स्वामिभ्यः
षष्ठी
स्वामिनः
स्वामिनोः
स्वामिनाम्
सप्तमी
स्वामिनि
स्वामिनोः
स्वामिषु


अन्याः